Tuesday, February 19, 2019

Recite mangalastava of Lava & Kusha before reading Ramayanam

।। अथ लवकुशयोर्मङ्गलानि लिख्यन्ते ।।

श्रीराघवं दशरथात्मजमप्रमेयं सीतापतिं रघुकुलान्वयरत्नदीपम् ।

आजानुबाहुमरविन्ददलायताक्षं रामं निशाचरविनाशकरं नमामि ।। 1 ।।



कूजन्तं रामरामेति मधुरं मधुराक्षरम् ।

आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ।। 2 ।।



वाल्मीकेर्मुनिसिंहस्य कवितावनचारिण: ।

शृण्वन् रामकथानादं को न याति परां गतिम् ।। 3 ।।



य: पिबन्सततं रामचरितामृतसागरम् ।

अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम् ।। 4 ।।



गोष्पदीकृतवारीशं मशकीकृतराक्षसम् ।

रामायणमहामालारत्नं वन्दे ऽनिलात्मजम् ।। 5 ।।



अञ्जनानन्दनं वीरं जानकीशोकनाशनम् ।

कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ।। 6 ।।



आमिषीकृतमार्तण्डं गोष्पदीकृतवारिधिम् ।

तृणीकृतदशग्रीवमाञ्जनेयं नमाम्यहम् ।। 7 ।।



आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् ।

पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ।। 8 ।।



यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् ।

बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ।। 9 ।।



उल्लङ्घ्य सिन्धो: सलिलं सलीलं य: शोकवह्निं जनकात्मजाया: ।

आदाय तेनैव दहाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ।। 10 ।।



मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।

वातात्मजं वानरयूथमुख्यं श्रीरामदूतं मनसा स्मरामि ।। 11 ।।



रामाय रामभद्राय रामचन्द्राय वेधसे ।

रघुनाथाय नाथाय सीताया: पतये नम: ।। 12 ।।



वेदवेद्ये परे पुंसि जाते दशरथात्मजे ।

वेद: प्राचेतसादासीत्साक्षाद्रामायणात्मना ।। 13 ।।



शृण्वन्रामायणं भक्त्या य: पादं पदमेव वा ।

स याति ब्रह्मण: स्थानं ब्रह्मणा पूजित: सदा ।। 14 ।।



य: कर्णाञ्जलिसम्पुटैरहरह: सम्यक् पिबत्यादरा

द्वाल्मीकेर्वदनारविन्दगलितं रामायणाख्यं मधु ।

जन्मव्याधिजराविपत्तिमरणैरत्यन्तसोपद्रवं

संसारं स विहाय गच्छति पुमान्विष्णो: पदं शाश्वतम् ।। 15 ।।



वाल्मीकिगिरिसम्भूता रामसागरगामिनी ।

पुनाति भुवनं पुण्या रामायणमहानदी ।। 16 ।।



श्लोकसारसमाकीर्णं सर्गकल्लोलसङ्कुलम् ।

काण्डग्राहमहामीनं वन्दे रामायणार्णवम् ।। 17 ।।



रामं रामानुजं सीतां भरतं भरतानुजम् ।

सुग्रीवं वायुसूनुं च प्रणमामि पुन: पुन: ।। 18 ।।



जितं भगवता तेन हरिणा लोकधारिणा ।

अजेन विश्वरूपेण निर्गुणेन गुणात्मना ।। 19 ।।



इति लवकुशयोर्मङ्गलस्तवं पठित्वा रामायणं पठेत् ।  

No comments:

Post a Comment