Monday, January 14, 2019

Winter - Sanskrit poem

शीतम्
*****
प्रचण्डशीतं सुखदा रविद्युति
र्दिवा सुरोम्ना रचितः परिच्छदः।
शिखी दिनान्ते हरतेखिलं मनो
निशि प्रियं कम्बलशक्तकर्पटम्।।
(व्रजकिशोरः)
 
शीतम् -२
********
विरक्तिचेता गृहिणी स्वकर्मणि
न याति शीतात् परिभीय तल्पतः।
विभाति वह्निर्यदि पाकमन्दिरे
जलस्य हैमं ज्वलनायतेधुना।।
शीतम् -३
********
प्रातश्च शीतं दिवसेपि शीतं
छायासु शीतं सदनेषु शीतम्।
सायं च शीतं रजनौ प्रशीतं
निशान्तकाले बहुशीतमेव।।
शीतम्
******
(४)
क्षेत्रे क्षेत्रे तुहिनपतनात् तूलसंघातशय्या
क्षौणीहासः कृषिजनयशो वामृतं देवतानाम्।
शुभ्राभ्रं वा रजतवसनं क्षीरपाथोधिवन्या
चूर्णालेपो लसति किमुवा जायतेस्मिन् प्रतीतिः।।
शीतम्(श्लेषात्मकम्)
****************
(५)
शून्यस्थाने रुचिरसरला सार्षपी क्षेत्रराजिः
शैत्यात् तूष्णीं हरितवसना क्षुद्रसाला किशोरी।
दूराद् दूरं कनकवदनं भाति तस्याः सुरम्यं
दृष्ट्वा रूपं कवनरसिकस्तद्यशो गायतीह।।
(व्रजकिशोरः)

शीतविनाशविषये श्रीजगन्नाथसंस्कृतविश्वविद्यालयस्य 
प्राचार्यवरश्रीप्यारीमोहनपट्टनायकगुरुपादप्रदत्तपादपूरणम्

शीतविनाशः
**********
ब्राह्मे काले निहतशयनो नित्यकर्माणि कृत्वा
ब्रह्मानन्दी भजननिरतः पापतापौ निहन्ति।
योगज्ञाने कृतदृढलयाद् घोरशीतं बिभेति
प्राणायामे भवति खलु नो शीतभीतः प्रवीणः।।

(व्रजकिशोरः)
 
शीतम्- ७
*********
शीते बाला किशलयतुला दात्रहस्ता सुबाला
शस्यार्थं का सरसवदना कृन्तति क्षेत्रनालम्।
मध्ये मध्ये प्रथमरसभाग्चारुगीतातिसक्ता
तल्लावण्यं पिबति तरुणः सादरं कण्ठकीर्त्तिम्।।
(व्रजकिशोरः)
  

No comments:

Post a Comment