*शबरिमला - शबरीशस्य पुण्यमन्दिरम्*
🕉🕉🕉🕉🕉🕉
धर्मं शासति इति धर्मशास्ता। धर्मशास्तुः अवतारेषु मुख्य: अय्यप्पस्वामिनः अवतारः। विष्णुशिवयोः योगशक्त्या हरिहरसुतस्य आविर्भावो जातः। अवतारलक्ष्यं तु महिषी नाम्नः दुष्टराक्षस्याः निग्रहणं धर्मसंस्थापनञ्च।।
दक्षिणभारते परशुरामक्षेत्रे केरले पुण्यनद्याः पम्पायाः समीपे शबरीशैले भगवतः कलियुगवरदस्य पुण्यं विश्वविश्रुतं मन्दिरं वर्तते। अनेकासु प्रान्तीयकथासु वर्णितम् इदं मन्दिरं समत्वं तथा प्रकृतेः मनुष्याणां सामरस्यं च उद्घोषयति।।
लोके तीर्थाटनकेन्द्राणि अनेकानि सन्ति। विविधानां मतानुयायिनां तादृशानि केन्द्राणि विश्वे तत्र तत्र सन्ति तथापि शबरिगिरेः ततोऽप्यधिकानि नैकानि वैशिष्ट्यानि सन्ति ।।
🔆शबरिगिरिनाथमन्दिरस्य वैशिष्ट्यानि🔆
✺ अस्मिन् मन्दिरे भगवान् नित्य-नैष्ठिक-
ब्रह्मचारिणः तापसस्य भावेन विराजते एतस्मात् वैशिष्ट्यकारणात् युवतीनां प्रवेश आचानुसारं निषिद्धः। तथापि बालिकानाम् एवं वृद्धमहिलानां कृते प्रवेशः सर्वदा अस्त्येव तादृश्यः लक्षशः स्त्रियः प्रतिवर्षं तत्र दर्शनं कुर्वन्ति अपि। अतः शबरीशैले लिङग-असमत्तभावः अस्तीति वादः निरर्थकः।।
✺ भक्ताः प्रथमं गुरुस्वामिम् अन्विष्य तस्य अनुग्रहं प्राप्य कृष्णवर्णीयं समवस्त्रं तथा मुद्रमालां धृत्वा ४१(एकमड्णलकालपर्यन्तम्) दिनानि कठिनव्रतं कृत्वा एव शबरीशदर्शनार्थं गच्छन्ति। व्रतकाले मद्यं मादकपदार्थानि मत्स्यं मांसं नखकेशादिकर्तनं पादरक्षाधारणं इत्यादीनि वर्जनीयानि। दिने द्विवारं स्नानं कृत्वा ब्रह्मचर्येण भगवतः स्मरणं कृत्वा व्रतम् आचरन्ति।
✺ आर्यन्कावु, अच्चन्कोविल् इत्यादिषु नैकेषु अन्यशास्तृमन्दिरेषु युवतीनां प्रवेश अस्ति।एतानि अपि पुरातनमन्दिराणि। शबरीशैले उत्सवस्य अनन्तरं तेषु मन्दिरेषु भगवतः अय्यप्पदेवस्य आभराणि प्रेषयन्ति तेषाम् उपयोगेन भगवत अलङ्कारं कृत्वा युवतीनां कृते दर्शनं ददाति एतदपि आचरणद्वारा शासितम्।।
✺ मन्दिरमिदं काननमध्ये विद्यते। अनेकाः वन्यजन्तवः मन्दिरं परितः विद्यमानेषु काननभागेषु वर्तन्ते काननमिदं भगवतः पूङ्गावनम् (सुपुष्पितवनम्) इत्येव परिगण्यते।।
✺ मन्दिरं परित अष्टादश गिरयः सन्ति तेषु शबरीशैल एकः। पम्पातटतः पम्पागणपतिं प्रणम्य मन्दिरगमनार्थं पञ्च- षट् किलोमीटर् दूरं पद्भ्यां पर्वतारोहणं करणीयम्।।
✺ गर्भगृहस्य समीपं गन्तुम् अष्टादश- सोपानानि तरणीयानि। एतानि सोपानानि देवचैतन्ययुक्तानि सन्ति अतः एतेषाम् आरोहणाय ४१ दिनानि भक्तैः व्रतानुष्ठानम् अवश्यं करणीयम्। विना "इरुमुटिकेट्टु" (विमलं पूजाद्रव्यभाण्डम् ) सोपानानि आरोढुं न शक्यते।।
✺ "इरुमुटिकेट्टू" इति विशिष्टे शिरोभाण्डे गुरुस्वामिनः नेतृत्वे पूजानन्तरं पूजाद्रव्यानि तथा स्वामिनः घृताभिषेकार्थं नारिकेलफले घृतं पूरयित्वा गुरूजनानाम् अनुग्रहं प्राप्य
शिरोभाण्डं भक्त्या शिरसि संस्थाप्य शरणमन्त्राणां जपं कुर्वन्त एव भक्ताः मन्दिरं गच्छन्ति।।
✺ भगवत्याः मीनाक्षीदेव्याः सानिध्यम् अपि शबरीशैले अनतिदूरे अस्ति। "मालिकपुरत्तम्मा" इति भगवत्याः नाम।
✺ अष्टादशसोपानानि अत्र मुख्यानि तानि बहूनि तत्त्वानि द्योतयन्ति इत्येव विश्वासः ।
अष्टादशपुराणानां प्रतीकानि , अष्टादशशैलानां सूचकानि , पञ्चेन्द्रियानि + अष्टरागाः + त्रिगुणाः +अविद्या +विद्या च एतेषां प्रतीकानि इत्यपि सङ्कल्पो विद्यते।।
✺ भगवता परशुरामेण प्रतिष्ठितम् इदं मन्दिरम् इत्यपि विश्वासः।।
✺ अत्र परस्परं भगवतः नाम्ना एव (स्वामी, अय्यपा इत्युक्त्वा, मालिकप्पुरम् )भक्ताः परस्परं सम्बोधयन्ति।सर्वेषां समभावनायाः द्योतकार्थं मन्दिरस्य पुरतः "तत्त्वमसि" इति महावाक्यम् लिखितं वर्तते।।
✺ जाति-मत भेदभाव अस्मिन् मन्दिरे नास्ति अत इतरमतस्था अपि आचारसमेतं स्वामिनः दर्शनं कर्तुं शक्नुवन्ति। तादृशाः बहवः निष्ठापूर्वं तत्र गच्छन्ति इत्यपि वस्तुस्थितिः।।
✺ कलियुगवरदः शबरीशः घृताभिषेकप्रियः।अतः अस्मिन् मन्दिरे अभिषेकः मुख्य समर्पणः।।
✺ एकस्मिन् उत्सवसमये एतादृशं जनबाहुल्यं विश्वे अन्यस्मिन् कुत्रचिदपि धर्मस्थाने नास्ति वृश्चिक-मकरोत्सवकाले पञ्चकोट्यधिकाः भक्ताः शबरीशं द्रष्टुम् आगच्छन्ति इति शबलिमलायाः विशस्तरीयारमहिमा।।
✺ शैववैष्णवशाक्तेयचैतन्यानां समन्वयं शबरीशस्य सन्निधौ अस्ति।।
✺ Travancore Devaswom Board इति देवस्वभरणव्यवस्थायाः अधीने १२०० अधिकमन्दिराणि सन्ति तेषु शबरिमला मुख्यं मन्दिरम्।।
✺ अत्र आवर्षं पूजा नास्ति। मलयालमास्य आद्यपञ्चदिनानि एवं मण्डलमहरोत्सवकाले ४१ दिनानि तथा अन्येषु उत्सवदिनेषु एव पूजा निश्चिता।।
✺ वनमध्यस्थे मन्दिरेऽस्मिन्आचारानुष्ठानां बाहुल्यं नितरां वर्तते।।
✺ पन्तलराजस्य पालितपुत्रः आसीत् मणिकण्ठकुमारः शबरीशः अतः राज्ञः कुटुम्बजना आचारकार्येषु संबद्घिताः सन्ति। तन्त्रिवर्याणां पूर्विका आन्ध्रीया: ते भगवतः परशुरामस्य अनुज्ञां प्राप्य आगताः इति विश्वासः।।
✺ रात्रौ पूजानन्तरं "हरिवरासनं" इति भगवतः निद्रागीतं गीत्वा एव मन्दिरद्वारं पिधानं क्रियते।।
✺ अनुष्ठाननिष्ठया ४१ दिनानां व्रतचर्या साधारणजनानां कृतेऽपि चित्तशुद्धिं ददाति आध्यात्मिकजीवने औन्नत्यं प्राप्तुं सर्वेषामपि अर्हता अस्ति इति सूचयति शबरिमला।
✺ अस्मिन् उत्सवकाले हैन्दवाः विशिष्य दक्षिणभारते समग्रे केरले च जाति-वर्ण- विभागभेदभावान् त्यक्त्वा समग्रं ऐक्यं सामूहिकपूजां नामसङ्गीर्तनञ्च कुर्वन्ति।
✺ अद्यापि सनातनधर्मस्योपरि प्रवर्त्तमानानां सकलविधानां प्रत्यक्ष-परोक्ष-गूढशक्तीनां कुकार्याणि तेषाम् अधार्मिकपद्धतीः निष्फली करोति अय्यप्पविश्वासः। अय्यप्पधर्मस्योपरि निरन्तराक्रमणस्य मुख्यं कारणम् एतदेव।बहुकालात् आरभ्य शबरिमला सदा विवादात्मकं स्थानं कुर्वन्ति एतादृश्यः विरुद्धशक्तयः। विश्वास्य नाशनं तद्वारा सनातनधर्मस्य क्षेत्रसंस्कृतेश्च नाशनमेव तादृशानां गूढं लक्ष्यम्।।
🔆 धर्मशास्तृसंबद्घाः केचन श्लोकाः🔆
लोकवीरं महापूज्यं सर्वरक्षाकरं विभुम् । पार्वती हृदयानन्दं शास्तारं प्रणमाम्यहम् ॥ १॥
विप्रपूज्यं विश्ववन्द्यं विष्णुशम्भोः प्रियं सुतम् । क्षिप्रप्रसादनिरतं शास्तारं प्रणमाम्यहम् ॥ २॥
मत्तमातङ्गगमनं कारुण्यामृतपूरितम् । सर्वविघ्नहरं देवं शास्तारं प्रणमाम्यहम् ॥ ३॥
अस्मत्कुलेश्वरं देवमस्मच्छत्रु विनाशनम् । अस्मदिष्टप्रदातारं शास्तारं प्रणमाम्यहम् ॥ ४॥
पाण्ड्येशवंशतिलकं केरले केलिविग्रहम् । आर्तत्राणपरं देवं शास्तारं प्रणमाम्यहम् ॥ ५॥
पञ्चरत्नाख्यमेतद्यो नित्यं शुद्धः पठेन्नरः । तस्य प्रसन्नो भगवान् शास्ता वसति मानसे ॥
॥ इति श्री धर्मशास्तुःपञ्चरत्नं समाप्तम् ॥
❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀
कल्हारोज्ज्वलनीलकुन्तलभरं कालाम्बुदश्यामलं कर्पूराकलिताभिरामवपुषं कान्तेन्दुबिम्बाननम् । श्रीदण्डाङ्कुशपाशशूलविलसत्पाणिं मदान्त- द्विपारूढं शत्रुविमर्दनं हृदि महाशास्तारमाद्यं भजे ॥
❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀
तेजोमण्डलमध्यगं त्रिनयनं दिव्याम्बरालङ्कृतं देवं पुष्पशरेक्षुचापविलसन्माणिक्यपात्राभयम्।
बिभ्राणं करपङ्कजैर्मदगजस्कन्धाधिरूढं विभुं शास्तारं शरणं नमामि सततं त्रैलोक्यसम्मोहनम् ॥
❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀
श्रितजनप्रियं चिन्तितप्रदम् श्रुतिविभूषणं साधुजीवनम् ।
श्रुतिमनोहरं गीतलालसम् हरिहरात्मजं देवमाश्रये ॥
❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀
✺ शबरीशैलविषये समग्रे भारते हैन्दवानां मध्ये अपि अव्यक्तता वर्तते। धर्मस्वरूपस्य कलियुगवरदस्य शबरीशस्य वैभवं सर्वत्र प्रसारितं भवतु सनातनधर्मः सदैव विजयतु इत्येवं भावयित्वा लेखनमिदं भक्तजनसमक्षं स्थापयित्वा विरमामि।।
*स्वामीये शरणम् अय्यपा* 🙏🙏🙏
~ सुनीश् नम्बूतिरि , बेङ्गलूरु
No comments:
Post a Comment