Thursday, December 13, 2018

Pratah smarana pancakam of Rama -Sanskrit

*प्रात: स्मरणीयपञ्चकम्*

*मूलश्लोक:*
*प्रातर्भजामि रघुनाथकरारविन्दं रक्षोगणाय भयदं वरदं निजेभ्य: ।*
*यद्राजसंसदि विभिद्य महेशचापं सीताकरग्रहणमङ्गलमाप सद्य: ॥२॥*

*पदविभाग:*

प्रात: भजामि रघुनाथकरारविन्दं रक्षोगणाय भयदं वरदं निजेभ्य: यत् राजसंसदि विभिद्य महेशचापं सीताकरग्रहणमङ्गलम् आप सद्य: 

*अन्वय:*

रक्षोगणाय भयदं  निजेभ्य: 
वरदं यत् राजसंसदि महेशचापं विभिद्य सद्य:  सीताकरग्रहणमङ्गलम् आप (तत्) रघुनाथकरारविन्दं
प्रात: भजामि  ।

*प्रात: स्मरणीयपञ्चकम्*

*मूलश्लोक:*
*प्रातर्भजामि रघुनाथकरारविन्दं रक्षोगणाय भयदं वरदं निजेभ्य: ।*
*यद्राजसंसदि विभिद्य महेशचापं सीताकरग्रहणमङ्गलमाप सद्य: ॥२॥*

*पदविभाग:*

प्रात: भजामि रघुनाथकरारविन्दं रक्षोगणाय भयदं वरदं निजेभ्य: यत् राजसंसदि विभिद्य महेशचापं सीताकरग्रहणमङ्गलम् आप सद्य: 

*अन्वय:*

रक्षोगणाय भयदं  निजेभ्य: 
वरदं यत् राजसंसदि महेशचापं विभिद्य सद्य:  सीताकरग्रहणमङ्गलम् आप (तत्) रघुनाथकरारविन्दं
प्रात: भजामि  ।

~ *शरवण:*~ *शरवण:*

No comments:

Post a Comment