Friday, December 21, 2018

One does not leave his svabhaava - Sanskrit sloka

व्याघ्रः सेवति काननं च गहनं सिंहो गुहां सेवते

हंसः सेवति पद्मिनीं कुसुमितां गृधः श्मशानस्थलीम् ।

साधुः सेवति साधुमेव सततं नीचोऽपि नीचं जनम्
या यस्य प्रकृतिः स्वभावजनिता केनापि न त्यज्यते ॥🌷

No comments:

Post a Comment