Courtesy:Sri.P.V.Ramana Sharma
प्रत्याहाराः
एकस्मान् ङञणवटा द्वाभ्यां षस्त्रिभ्य एव कणमा: स्युः ।
ज्ञेयौ चयौ चतुर्भ्यो रः पञ्चभ्यः शलौ षड्भ्य: ॥
एकस्मान् ङञणवटा:
एङ्
यञ्
अण्
छव्
अट्
द्वाभ्यां षः
झष्
भष्
त्रिभ्य एव कणमा:
अक् इक् उक्
अण् इण् यण्
अम् यम् ङम्
चयौ चतुर्भ्यो
अच् इच् एच् ऐच्
यय् मय् झय् खय्
रः पञ्चभ्यः
यर् झर् खर् चर् शर्
शलौ षड्भ्य:
अश् हश् वश् झश् जश् बश्
अल् हल् वल् रल् झल् शल्
No comments:
Post a Comment