Tuesday, November 27, 2018

Saptarishi Ramayana

*॥ सप्तर्षिरामायणम् ॥*
_। युद्धकाण्डम् ।_
_जमदग्नि: उवाच_

*रामो बद्धपयोनिधि: कपिवरैर्वीरैर्नलाद्यैर्वृतो लङ्कां प्राप्य सकुम्भकर्णतनुजं हत्वा रणे रावणम् ।*
*तस्यां न्यस्य विभीषणं पुनरसौ सीतापति: पुष्पकारूढ: सन् पुरमागत: सभरत: सिंहानस्थो बभौ ॥ ६॥*

*पदविभाग:*

राम: बद्धपयोनिधि: कपिवरै: वीरै:  नलाद्यै: वृत: लङ्कां प्राप्य सकुम्भकर्णतनुजं हत्वा रणे रावणम् तस्यां न्यस्य विभीषणं पुन: असौ सीतापति: पुष्पकारूढ: सन् पुरमागत: सभरत: सिंहानस्थो बभौ

*अन्वय:*

नलाद्यै: कपिवरै: वीरै: वृत: बद्धपयोनिधि:  असौ राम:  लङ्कां प्राप्य रणे  सकुम्भकर्णतनुजं रावणम् हत्वा  तस्यां विभीषणं पुन: 
न्यस्य  सीतापति: पुष्पकारूढ:  सन् सभरत: पुरमागत:  सिंहानस्थ: बभौ ।

~ ✍ *शरवण:*

No comments:

Post a Comment