शिक्षा व्याकरणं छन्दः ,
निरुक्तं जैतिषं तदा ,।
कल्पश्चेति षडङ्गानि ,
वेदस्याहुर्मनीषिणः।।
छन्दः पादौ तु वेदस्य ,
हस्तौ कल्पो ౭थ पठ्यते ।
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ।
शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्
तस्मात् साङ्गमधीत्यैव ब्रह्मलोके महीयते ।।
शक्तिग्रहं व्याकरणोपमानकोशाप्त व्याक्याद्व्यवहारतश्च
वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः ।।
No comments:
Post a Comment