Thursday, November 22, 2018

6 angas of vedas -Sanskrit sloka

शिक्षा   व्याकरणं   छन्दः ,
निरुक्तं  जैतिषं   तदा ,। 
कल्पश्चेति  षडङ्गानि ,
वेदस्याहुर्मनीषिणः।।

छन्दः  पादौ  तु वेदस्य ,
हस्तौ  कल्पो ౭थ  पठ्यते ।
ज्योतिषामयनं   चक्षुर्निरुक्तं   श्रोत्रमुच्यते ।
शिक्षा  घ्राणं  तु वेदस्य  मुखं  व्याकरणं  स्मृतम्
तस्मात्  साङ्गमधीत्यैव  ब्रह्मलोके   महीयते ।।

शक्तिग्रहं व्याकरणोपमानकोशाप्त  व्याक्याद्व्यवहारतश्च
वाक्यस्य  शेषाद्विवृतेर्वदन्ति   सान्निध्यतः  सिद्धपदस्य  वृद्धाः  ।।

No comments:

Post a Comment