Friday, October 26, 2018

Internet links for Sanskrit learning online

*स्वर्वाणीप्रकाशः (वाट्साप् गणः)*
🌺रविवासरः भाद्रपदकृष्णषष्ठी (30-09-18)⛳
✍प्रस्तावविषयः-- संस्कृतशिक्षणोपायाः📚

इदानीन्तनकाले अनेके संस्कृतशिक्षणोपायाः सन्ति। अद्यत्वे विविधाः सर्वकलाशालाः संस्कृतपठनार्थं विविधपाठ्यक्रमान् निर्माणं कृतवन्तः। तेषाम् आधारेण औपचारिकरूपेण संस्कृतपठनं कर्तुं शक्यते। उदाहरणत्वेन पश्यन्तु।। 






संस्कृतभारती, व्योम लाब्स्, सुरभारतीसभा एवं विविधाः संस्था अपि संस्कृतस्य प्रचार प्रसारणे सक्रियाः सन्ति अतःतेषां पाठ्यक्रमानुसारं संस्कृतपठनं शक्यमेव। 










संस्कृतपठनार्थम् उपयोगप्रदाः विविधाः तन्त्रांशाः सङ्गणके तथा दूरवाण्याम् अपि स्थापितुं शक्नुमः येषां सहाय्येन स्वयमेव संस्कृतक्षेत्रे प्रवेशः शक्यः। Google एवं Google playstore मध्ये 
"sanskrit learning app" इति अन्वेषणवाक्येन तान् प्राप्तुं शक्नुवन्ति।। तेषु मुख्याः केचन तन्त्रांशाः व्याकरणसंबद्घाः तन्त्रांशाश्च Google playstore मध्ये सन्ति उदाहरणाय तेषां नामानि। 

①   Vyoma_labs 

② Sanskrit Primer

③ Learn Sanskrit

④ ViPra

⑤ Shabdroopmala | Sanskrit

⑥ Shabdakalpadruma | Sanskrit ONLINE

⑦ Sanskrit Ashtadhyayi Sutrani

⑧ Learn Sanskrit

⑨ Amarkosh | Sanskrit

⑩ Dhaatu Roopmala | Sanskrit


व्यक्तिगतरूपेण बहवो जनाः संस्कृतविषयान् अन्तर्जाले blog रूपेण स्थापितवन्तः तेभ्यः ज्ञानं प्राप्तुं शक्नुमः 


इदानीं नूतनतन्त्रविद्यायाः काल अतः अन्तर्जालेन संस्कृतस्य पठनम् अतीव सरलं भवति।। 


नित्यं संस्कृतस्य श्रवणेन भाषाभिवृद्धिर्भवति अवश्यं भवति दूरदर्शने आकाशवाण्यां च नित्यं वार्त्ताः सन्ति श्रद्धया ताः वार्त्ताः शृणुमः। संस्कृतश्रवणार्थम् सहायकाः भवन्ति अधोनिर्दिष्टाः अन्तर्जालसङ्केताः 


② Divyavani – Sanskrit Live Radio


वयं जानीमः यत् संस्कृतभाषा व्याकरणनियमेन समृद्धा भाषा तेषां नियमानाम् अवगमनार्थं पुस्तकानि पठनीयानि तर्हि कुतः प्राप्तुं शक्यते तादृशानि पुस्तकानि।। 






पत्रिकाः पठित्वा संस्कृताभिवृद्धिर्भवति। तादृश्यः पत्रिकाः। 




④ 

Whatsapp, Google groups, Google alerts Facebook इत्यादीनां उपयोगेन च संस्कृतपठनम् साध्यं भवति।। 

कथामाध्यमेन संस्कृतं पठितुं शक्यते ध्वनिमाध्यमेन संस्कृतकथां भाषणानि च श्रोतुम् अत्र पश्यन्तु।। 




सरलकथाया अनुवादद्वारा अस्माकं भाषायाः वर्धनं सम्भवति। तदर्थम् अस्य जालपुटस्य परिचयं प्राप्नुवन्तु।। 




धन्यवादाः 
_ सुनीश् नम्बूतिरि

No comments:

Post a Comment