Thursday, August 16, 2018

Idea of marriage as per Hindu Dharma - Sanskrit

Courtesy:Dr.Korada Subrahmanyam\

नमो विद्वद्भ्यः

   Is the triple debt to pitris, guru and parents the only impelling idea for marriage in Indian dharma 

                                                                                                                                    -----Vidvan Ravi Kumar
श्रुति - supported विवाह from the point of view of clearing the पितॄणम् as well as प्रजा ।

धर्मप्रजासम्पत्त्यर्थग्ग्ं स्त्रियमुद्वहे - is the विवाहसंकल्पमन्त्र ।

धर्मार्थं , प्रजार्थं , अर्थसम्पत्त्यर्थम् -- विवाह is required . ( प्रजा स्यात् सन्ततौ जने - अमरः )

अयज्ञो वा एषः यो'पत्नीकः  न प्रजाः प्रजायेरन्  -- श्रुतिः

A person without wife is not eligible for any कर्म nor can he produce children .

Any lady cannot be called पत्नी --

पत्युर्नो यज्ञसंयोगे -- पाणिनिसूत्रम् 4-1-33 

Here यज्ञ means पञ्चमहायज्ञs enumerated and prescribed in तैत्तिरीयारण्यकम् - 2 , called स्वाध्यायब्राह्मणम् । The lady who
partakes in the पञ्चमहायज्ञs is called पत्नी । 

Patanjali explains - elsewhere the usage of the शब्द is due to उपचार ।

स्मृति s decided --

या धर्मार्था सा रत्यर्था , या रत्यर्था सा धर्मार्था न भवति


पत्नी हि पारीणह्मस्येशे -- श्रुतिः

पत्नी is the custodian of the wealth earned by पति - saving , increasing and spending the money earned by पति is the 
responsibility of पत्नी ।

दम्पत्योः सहाधिकारात् ( पूर्वमीमांसा - अध्या  6) - both , the wife and husband have got equal rights / authorities .
 
(pocket money is imported and a म्लेच्छसंप्रदाय - in orthodox families , such as ours , ladies won't ask for money , 
rather they take ) .

अग्निसिद्धि - is another benefit of विवाह --

नित्यो धार्यः - आपस्तम्बसूत्रम् 

The वैवाहिकाग्नि attained thru प्रधानहोम and प्रवेशहोम , can be carried regularly . In the same अग्नि one can perform the 
स्मार्तकर्मs even after विवाह ।

Above all स्मृतिs and some poets emphasized that गृहस्थाश्रम is great as it is the resort of other आश्रमs --

मनुस्मृतिः ( 3-77) --

यथा वायुं समाश्रित्य वर्तन्ते सर्वजन्तवः ।
तथा गृहस्थमाश्रित्य वर्तन्ते सर्व आश्रमाः ॥

Just like वायु is for all beings , गृहस्थाश्रम is for all आश्रमs .

लघ्वाश्वलायनः ( 15-1 ) ---  

सर्वेषामाश्रमाणां च गृहस्थाश्रम उत्तमः ।
तमेवाश्रित्य जीवन्ति सर्वे चैवाश्रमा इह ॥

वसिष्ठस्मृतिः ( 8- 14 , 15 , 16 ) --

गृहस्थ एव यजते ग्रुहस्थः तप्यते तपः ।
चतुर्णामाश्रमाणां तु गृहस्थस्तु विशिष्यते ॥
यथा नदीनदाः सर्वे समुद्रे यान्ति संस्थितिम् ।
यथा मातरमाश्रित्य स्र्वे जीवन्ति जन्तवः ॥
एवं गृहस्थमाश्रित्य सर्वे जीवन्ति भिक्षवः ।

कालिदासः - रघुवंशे ( 5-10 ) --

अपि प्रसन्नेन महर्षिणा त्वम्
सम्यग्विनीयानुगतो गृहाय ।
कालो ह्ययं संक्रमितुं द्वितीयं
सर्वोपकारक्षममाश्रमं ते ॥

मल्लिनाथः --

यता मtतरमाश्रित्य सर्वे जीवन्ति जन्तवः ।
वर्तन्ते गृहिणस्तद्वद् आश्रित्येतर आश्रमाः ॥ इति मनुः (?)

In fact , ज्योतिषम् is very useful in deciding as to which आश्रम one should embrace --

both शंकराचार्य  and श्रीराम are born in the same - कर्कटकलग्नम् । 

Panini clearly says that people , with so many questions , are running to meet ज्यौतिषिकs .

ज्योतिषम् नेत्रमुच्यते -- पाणिनीयशिक्षा ।

धन्यो'स्मि

No comments:

Post a Comment