Thursday, August 30, 2018

Greatness of our janma bhumi -Sanskrit essay

एकदा ब्ह्मदेवः तस्य श्रृष्ठ्यां उत्तमविषयं ज्ञातुं इष्ठवान्।भिन्नजनान्आहूतवान्।"भवन्तः भूलोकात् अमूल्यवस्तु आनीय मह्यं उपायनरूपेण यच्छन्तु"इति आदिष्ठवान्।
एकैकः अपि चिन्तितवन्तः।केश्चन रत्नानि आनीतवन्तः।केश्चन अमूल्ययन्त्राणि दत्तवन्तः।केश्चन शाश्त्रपुस्तकानि ।केश्चन श्रेष्ठजनान् आनीतवन्तः।ब्रह्मदेवः अतीवसन्तुष्ठः।"अधिक अमूल्यविषयान् सृष्टवान्"इति।
एकभारतीयः एकपेटिकां ब्रह्मणः समीपे दत्तवान्।
सः तां पेटिकां उद्घाटितवान्।"रे भारतीय।मृत्तिकां आनीतवान्।"इति उक्तवान्।
भारतीयःविनयेन "हेदेव।एषा मृत्तिका भारतदेशमृत्तका।शिबिः कर्णपारिवल्ल् सदृशाणां त्यागशीलानां जन्मभूमिः।मराठशिवाजी भगत्सिग् इत्तयादि वीराः जनितवीरभूमिः।
देवताः ऋषयःअत्र वसितवन्तः।सनातनधर्मभूमिः।श्रीरामः "जन्मभूमि स्वर्गादपि गरीयसि"इति उक्तवान्।देशभक्तैः,श्रेष्ठैः निर्मितभूमिः। मृतपिच चन्दनमस्मिन् देशे। ग्रामोग्रामः सिद्धवनम्।यत्रच बाला देवीस्वरूपाः।बालाः सर्वे श्रीरामाः।पञ्चभूतानि यत्र पूजयन्ते अस्यमृत्तिका सिरसावन्द्या।भूमिरियं बलिदानस्य।वन्दे मातरम्।इति उक्तवान्।बह्मदेव मम कार्यं सफलं जातं इतिसन्तोषं अनुभूतवान्।
भूमिवन्दनं कृतवान्

No comments:

Post a Comment