Friday, July 6, 2018

Shiva begs inspite of all the good relatives - Sanskrit sloka

 स्वयं महेशः श्वशुरो नगेशः
सखा धनेशस्तनयो गणेशः।
तथापि भिक्षाटनमेव शम्भोः
बलीयसी केवलमीश्वरेच्छा I
स्वयं महेशः श्वशुरो नगेशः
धनेशः सखा,
तनयः गणेशः।
तथापि, शम्भोः -    भिक्षाटनमेव
ईश्वरेच्छा केवलम् बलीयसी
पदविभागः/प्रतिपदार्थं
 स्वयं - सः एव - (सैव) himself / self - தானே / அவரே

महेशः - महान् ईशः - great lord  - உயர்ந்த கடவுள்

श्वशुरः-fatherinlaw - மாமனார்

नगेशः - पर्वतराजा- नगानां ईशः - lord of mountains - மலைகளுக்கு அரசன்

धनेशः - धनानां ईशः - lord of money - कुबेरः - kubera

सखा / मित्रं - male- friend  - ஆண்நண்பன்

गणेशः - विनायकः - lord ganesha-- வினாயகர் 

तनयः - पुत्रः - son-மகன் 

तथापि- तथा + अपि - still - अद्यापि ( +अपि)
शम्भोः - शिवाय - to / for shiva-

भिक्षा+अटनं - भ्रमणं+एव - केवलम् begging for alms, wandering, only

ईश्वरस्य इच्छा - God's desire,

केवलम् - एव - only,

बलीयसी - महायशः - glorious மகிமையுடையது
तात्पर्यम्

शिवः - सैव महेशः, तस्य श्वशुरः पर्वतराजा, तस्य मित्रं कुबेरः, तस्य पुत्रः विनायकः!  तथापि, शिवाय/शिवस्य (तस्मै) भिक्षाटनम् एव!  भगवतः आशा यशस्करः एव
 Essence / extract

Shiva- is himself a great lord. His fatherinlaw is king of mountains - Imavaan.  His friend is kubera. His son is ganesha--  Still, he wanders for begging for alms. God's proposal is glorious.
व्याकरणविशेषः - grammar - speciality

सन्धयः

श्वशुरः + नगेशः - विसर्ग उत्व सन्धिः

धनेशः+तनयः - धनेशस्तनयः-विसर्गसकारसन्धिः

तनयः+गणेशः - विसर्ग उत्व सन्धिः

तथा + अपि = तथापि - सवर्णदीर्घसन्धिः

ईश्वर+इच्छा = ईश्वरेच्छा - गुणसन्धिः
 समासाः

महेशः - महान् ईशः  = great lord - 
विशेषणपूर्वपद कर्मधारयः

नगेशः - नगानां ईशः - षष्टितत्पुरुषसमासः

गणेशः - गणानां ईशः - lord of shiva's attendants

धनेशः - धनानां ईशः - lord of wealth षष्टितत्पुरुषसमासः 

ईश्वरस्य इच्छा - षष्टितत्पुरुषसमासः
 महानाम् ईशः (meaning Lord of buffaloes) is not the common derivation given for महेशः (even though it is not wrong)

No comments:

Post a Comment