Tuesday, July 17, 2018

Making road with pradhan mantri yojana - Sanskrit

*सफलताया: कथा*

डिण्डौरी मण्डले नर्मदा नद्या: तटे वसितं ग्रामं गांगपुरं प्रधानमंत्री ग्रामं मार्गेण न केवलम् आवागमनस्य सुविधा मिलिता, प्रत्युत् नर्मदा नद्या: तटे निर्मितम् एतेन मार्गेण एतद् ग्रामं रमणीकं स्थलस्य स्वरूपं नीतवान्। अनुमानत: प\चप\चाशत् लक्षं रुप्यकै: निर्मितम् एतेन मार्गेण ग्रामं गांगपुरं जबलपुरं त: डिण्डौरी मुख्यं मार्गेण योजितम् अभवत्।
मार्गस्य निर्माणे ग्रामं शिक्षिका श्रीमती दीपमाला गुप्ता, ग्रामं निवासिनी श्रीमती राधा परिहारस्य कथनम् अस्ति यत् पूर्वे एकं किलोमीटर इत्यस्य पर्वतीयं मार्गस्य गमनम् अतीव दुष्करम् आसीत्। वर्षा काले तु ग्रामम् उतवा विद्यालयं गमनम् अनुमानत: असंभवम् आसीत्। प्रधानमंत्री ग्रामं मार्गस्य निर्माणेन ग्रामस्य जनानां जीवने परिवर्तनम् आगतम्। ग्रामे जननी एक्सप्रेस, एम्बुलेंस 108, डॉयल 100 सदृशं वाहनम् आगमनस्य सुविधा अभवत्।
मार्गस्य निर्माणाय कर्तिता पर्वतीयं, लघु: लघु: प्रणालिका:, सेतुभि: ग्रामस्य प्राकृतिकं सौन्दर्यं द्रष्टुं योग्यं वर्तते सम्पूर्णं दृश्यम् एव मनोहरम् एव अभवत्। नगरस्य जना: एव अस्य ग्रामस्य मार्गस्य आनन्दं प्राप्नुवन्ति।

No comments:

Post a Comment