Thursday, June 7, 2018

Sanskrit Sloka with meaning in Aasheerling atmanepadi in vairagya shatakam

Courtesy:Sri.Prof.Dr.HN.Bhat
वैराग्यशतकम् of Bhartrhari.५४
अश्नीमहि वयं भिक्षामाशावासो वसीमहि । 
शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥५५॥ 

 वयं = we  अशीमहि = let us eat  भिक्षाम् = alms;
 आशावासः = the sky for clothing वसीमहि = let us dress; शयीमहि = let us sleep महीपृष्ठे = on the earth: 
कुर्वीमहि = shall we have to do किम् = what is there ईश्वरैः = with the rich?

No comments:

Post a Comment