Monday, June 18, 2018

SandhyavandanM - sanskrit essay

*स्वर्वाणीप्रकाशः* (वाट्साप् गणः) 
☀गुरुवासरः (10-05-18) वैशाखकृष्णदशमी🌞
✍प्रस्तावविषयः-- सन्ध्यावन्दनम्🙏


सनातनधर्मे वैदिकधर्मान्तर्गतानि अनेकानि नित्यनैमित्तिककर्माणि सन्ति। तेषु कर्मसु सन्ध्यावन्दनम् एकं नित्यकर्म अस्ति। उपनयनसंस्कारानन्तरम् आजीवनं सन्ध्यावन्दनं दिने त्रिषु सन्ध्याकालेष्वपि करणीयं भवति। वेदशाखा-कुल- गोत्र -प्रदेशानुगुणं सन्ध्यावन्दनविधौ किञ्चित् भिन्नतां द्रष्टुं शक्नुमः तथापि क्रियायां विद्यमानं तत्त्वं समानं स्यात्।। 


_अत ऊर्द्ध्वं प्रवक्ष्यामि_ _सन्ध्योपासनिकं विधिम्।अनर्हः कर्मणां विप्रः सन्ध्याहीनो यतः स्मृतः॥_

 - इति स्मृतिवाक्यम्। 

सन्ध्यावन्दनहीनो ब्राह्मण अन्ययज्ञादि कर्माणाम् अधिकारी न भवति। पुरातनकाले ये सन्ध्यावन्दनस्य अनुष्ठानं सम्यक् न कुर्वन्ति ते अब्राह्मणा इत्येव परिगण्यन्ते स्म। 

_नोपासीतद्विजः सन्ध्यां स षष्ठोऽब्राह्मणः स्मृतः॥_

 यथा पूर्वोक्तं मया सन्ध्यावन्दनविधौ भिन्नतां द्रष्टुं शक्यते तथापि आचमनं मन्त्रजलप्रोक्षणं गायत्रीतर्पणं देवानां कृते तर्पणं ऋषीणां कृते तर्पणं पितृतर्पणं एतादृशानि तर्पणानि  भवन्ति। अनेनैव पञ्चमहायज्ञेषु देव-ऋषि-पितृयज्ञानाम् अनुष्ठानं नित्यं भवतीति सविशेषं जानीमः।एवं गायत्र्यादि मन्त्रजपोऽपि अस्य भागः।  प्रणवमन्त्रजपः गायत्रीमन्त्रजपश्चारम्भे एवं सन्ध्यावन्दनावसाने अष्टाक्षरमन्त्रस्य तथा पञ्चाक्षरमन्त्रस्यापि जपो भवति। दिक्पालकेभ्योऽपि नमस्काराः कल्पन्ते। 
सन्ध्यावन्दनसम्बन्धा काचित् कथा वर्तते सा च कथा एवमस्ति मन्देह (मन्देहस्) नाम कश्चन राक्षस उदयसूर्यस्य रथचक्राणि सर्वथा अवरोधं कर्तुं प्रयत्नरतोऽस्ति किन्तु एकैकस्य ब्राह्मणस्य सन्ध्यावन्दनतर्पणादेव तस्य प्रयत्नः विफलो जायमानोऽस्तीति कथा अनेनैव सूर्यभगवान् सर्वेषां हितकरं कार्यं कर्तुं प्रभवति इति विश्वासः।
अत्र सूर्य अस्माकं ज्ञानमिति भावयामः तर्हि 
_अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते_ इति शास्त्रवाक्यानुसारं सन्ध्यावन्दनादिकं कृत्वा आत्माज्ञानमेव सिद्ध्यति। एकस्मिन् काले स्त्रिय अपि सन्ध्यावन्दनं कृतवत्य इति पण्डितानां अनुमानम्। सूर्यमण्डलान्तर्गतस्य परमात्मस्वरूपस्य नारायणस्य पूजा एव सन्ध्यावन्दनद्वारा क्रियते इत्यपि शास्त्रमतम्। 

_ॐ ध्येयः सदा सवितृ-मण्डल-मध्यवर्त्ती नारायण: सरसिजासन-सन्निविष्टः।_
_केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशंखचक्रः ॥_


🙏🙏🙏

- सुनीश् नम्बूतिरि

No comments:

Post a Comment