Monday, June 18, 2018

Parvati's Exam - Sanskrit Story

*देव्याः परीक्षणम्*

भगवान् शिवः सतीदेव्या सह कैलासे सामोदं वसति स्म। एकदा विहारार्थं सती शिवेन सह वृषभवाहने गतवती।  एवमेव तौ दण्डकारण्यसमीपं प्राप्तवन्तौ। तत्र  सीतान्वेषणार्थम् अटन्तौ रामलक्ष्मणौ ताभ्यां दृष्टवन्तौ। तदानीं सतीदेवी महादेवं पृष्टवती अत्यन्तकान्तियुक्तौ धनुर्धरौ तौ वीरपुरुषौ कौ?  किमर्थम् नितरां दुःखेन तौ अस्मिन् घोरवने अटन्तौ भवतः इति। तदा भगवान् शिवः एवमुवाच तौ दशरथपुत्रौ सूर्यवंशीयौ रामलक्ष्मणौ स्तः। गौरवर्णः यः सः शेषेशो लक्ष्मण एवम् अपरः तस्य ज्येष्ठः साक्षात् नारायणावतारः श्रीरामश्चेति। रावणेन रामस्य प्रियपत्नी सीता अपहृता जाता रामलक्ष्मणौ तस्या अन्वेषणं कुरुतः। शिवमायामोहिता सा जगदम्बिका भगवतः वचनं श्रुत्वाऽपि न विश्वसितवती कथं नारायणस्वरूपः भगवान् स्वयमेव साधारणत्वं याति? कथम् एतत् सत्यं किम्? इति वारं वारं पृष्टे सति भगवान् स्वयमेव रामस्य परीक्षां करोतु इति देवीं निर्दिष्टवान्।भगवत आज्ञानुसारं सती सीतादेव्याः वेषं धृत्वा रामस्य समीपं गन्तुं निश्चितवती यदि रामः विष्णोरवतारः अस्ति तर्हि सः सर्वम् अवश्यं विज्ञास्यति अन्यथा अहमेव सीता इति मन्यते इत्येव चिन्तयन्ती शिवनामोच्चारपूर्वकं सती उपरामं जगाम। क्षणाभ्यन्तरे एव रामः सत्यां जगदम्बायाः रूपम् अपश्यन् तां नमस्कृतवान् ततः परीक्षणस्य कारणञ्च पृष्टवान् । तदा सतीदेवी किञ्चित् लज्जया शिवमायाया प्रवृत्तं सर्वम् अकथयत् शिवलीलया मोहिताऽहं तस्यैव वचने अविश्वासं कृत्वा रामस्य परीक्षां कृतवती अधुना ज्ञायते रामः नारायणस्य अवतार एवेति। एवं भगवान् रामोऽपि शिवमाहात्म्यं वर्णयन् मनसा महादेवं नमस्कृतवान्।। 

- शिवपुराणतः 

🙏🙏🙏
सुनीश् नम्बूतिरि

No comments:

Post a Comment