Friday, June 1, 2018

Ayodhya -Sanskrit essay

*स्वर्वाणीप्रकाशः* (वाट्साप् गणः) 
⛳सोमवासरः (23-04-18)  वैशाखशुद्धाष्टमी🏹
✍प्रस्तावविषयः-- अयोध्यानगरम्🕉


श्रीरामजन्मभूमी अयोध्या हैन्दवानां सप्तमोक्षनगरीषु अन्यतमा वर्तते। 

अयोध्या मथुरा माया काशी काञ्ची अवन्तिका। 
पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः।। -  इति ब्रह्माण्डपुराणे। 

साकेतं कोसलम् उत्तरकोसलम् इत्यादीनि अपरनामानि सन्ति अयोध्यायाः।स्वतन्त्रभारते उत्तरप्रदेशस्य भागोऽस्ति अयोध्या। जैनानां पञ्चतीर्थङ्करा अयोध्यायामेव जन्मं प्रप्तवन्तः तस्मात् तेषामपि पुण्यक्षेत्रम् । एवं बौध्दा अपि अयोध्या पुण्यप्रदशेति  परिगण्यते। 

अयोध्यायाः वर्णनं वाल्मीकेः रामायणे सविस्तरमस्ति। 


कोसलो नाम मुदितः स्फीतो जनपदो महान् ।
निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ।।

अयोध्या नाम नगरी तत्रासील्लोकविश्रुता ।

मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ।। 

सरयूनद्याः तीरे अयोध्या नाम समृद्धः प्रदेशः आसीत् यत्र जनाः सामोदं वसन्ति स्म एवम् अयोध्यादेशः विशालश्चासीत् मनुना निर्मित आसीत्‌ अयोध्या इत्यपि रामायणे वर्णितम्।

अद्य अयोध्या विवादभूमिरस्ति। मुगलवंशीयानां शासनकाले रामजन्मस्थलम् अतिक्रम्य तत्र मुहम्मदीयानाम् आराधनालयस्य निर्माणं कृतवन्तः।  कालान्तरे हैन्दवाः तत्रैव राममन्दिरस्य निर्माणार्थम् प्रयत्नं कृतवन्तः तत्पश्चात् राजनैतिकदलनेतारः अस्य विषयस्य वादिनो भूत्वा तेषां स्वार्थतायाः पूरणार्थमपि निरन्तरं प्रयत्नं कुर्वन्तः सन्तीति वयं जानीमः। इदानीमपि  अयं विषयः उच्चन्यायालयस्य पुरत अस्ति।रामायणं भारतस्‍य चरित्रस्य भागः रामस्तु जनमनस्सु सुप्रतिष्ठितः धर्मस्य प्रतिपुरुष एतत्सर्वम् अयोध्यायाः प्राधान्यास्पदविचाराः।। 



🙏🙏🙏
- सुनीश् नम्बूतिरि

No comments:

Post a Comment