Courtesy: Smt. Rajeswari ramkumar:
अद्यतन सुक्तिः/सुभाषितम्
अनुक्तमप्यूहति पण्डितो- जनः
अन्वयः
पण्डितो- जनः अनुक्तमप्यूहति
पदविभाग/ व्याकरणविशेषः -
अनुक्तम्+अपि+ऊहति- पण्डितः+जनः न+उक्तम=अनुक्तम=नञ् तत्पुरुष समासः
अनुक्तम्+अपि=अनुक्तमपि(सम्योगः)
अनुक्तमपि+ऊहति=अनुक्तमप्यूहति=यण् सन्धिः
पण्डितः+जनःपण्डितोजनः=विसर्ग उत्व सन्धिः
प्रतिपदार्थं:-
पण्डितः जनः = a wise man - ஒரு புத்திசாலி மனிதன்
अनुक्तमपि-Also, that, which is not told எது சொல்லப்படவில்லையோ, அதைக்கூட,
ऊहति - guesses/understands-ஊகிக்கிறான்/புரிந்துகொள்கிறான்
लघुसंस्कृते विवरणं -
धीमान्/ज्ञानिनः- यत् वचनं न उक्तम,
तदपि स्वयमेवअवगच्छाति
No comments:
Post a Comment