Thursday, May 3, 2018

Wise can understand even if you dont tell-Sanskrit quote

Courtesy: Smt. Rajeswari ramkumar:
अद्यतन  सुक्तिः/सुभाषितम्

अनुक्तमप्यूहति पण्डितो- जनः

अन्वयः

 पण्डितो- जनः अनुक्तमप्यूहति

पदविभाग/ व्याकरणविशेषः -

 अनुक्तम्+अपि+ऊहति-   पण्डितः+जनः    न+उक्तम=अनुक्तम=नञ् तत्पुरुष समासः 

अनुक्तम्+अपि=अनुक्तमपि(सम्योगः)

अनुक्तमपि+ऊहति=अनुक्तमप्यूहति=यण् सन्धिः   

पण्डितः+जनःपण्डितोजनः=विसर्ग उत्व सन्धिः

प्रतिपदार्थं:- 

पण्डितः जनः = a wise man - ஒரு புத்திசாலி மனிதன்
 अनुक्तमपि-Also, that, which is not told   எது சொல்லப்படவில்லையோ, அதைக்கூட,  
ऊहति - guesses/understands-ஊகிக்கிறான்/புரிந்துகொள்கிறான்

लघुसंस्कृते विवरणं -  
धीमान्/ज्ञानिनः- यत् वचनं न उक्तम, 
तदपि स्वयमेवअवगच्छाति

No comments:

Post a Comment