सेतु सामम् अहमस्मि प्रथमजा ऋतस्य
मंत्र :- अ³ह¹म²स्मि प्रथम³जा² ऋ³त²स्य³ पू¹र्वे² दे³वे¹भ्यो² अ³मृ¹त²स्य³ ना¹म² । यो² मा³ द¹दा²ति³ स²ᵘ इदे²व¹ मा²वद³ह²ᵘमन्न³म¹न्न²म³द¹न्त²मद्मि॥५९४॥
अ³ह²म् अ³स्मि प्रथमजा:² प्र³थम | जाः² ऋ³त¹स्य² | पू¹र्व²म्¹ दे³वे¹भ्यः² अ³मृ¹त²स्य अ³ | मृ¹त²स्य¹ ना¹म | यः मा³ द¹दा²ᵘति सः इत् ए³व मा³ अवत्, अह²म् अ¹न्न²ᵘम् अ¹न्न²ᵘम् अ³द¹न्त²म् अ³द्मि ||
ॐ स्वगर्यम् सेतुषाम् पुरूषगतिर्वा प्रजापति ऋषिः, त्रिष्टुप् छन्दः, देवता अत्मान्ने, धैवत् स्वरः॥-
-सामगानम् :-
ॐ हा²ʳ उहा उहा उ ॥ से¹ʳतूʳ्ँ स्त²र (3) ॥ दुस्त¹ ॥ रान्॥(-2 3)
दाʳने²ʳना¹ʳ दाʳन²म् (3) ॥ हा²ʳ उहा। उहा उ ॥ अ²हमस्मि प्रथमजाʳ ऋ¹ताऽ२३ स्या²ऽ३²४²५²॥
हा²ʳ उहा उहा उ ॥ से¹ʳतूʳ्ँ स्त²र (3)॥ दुस्त¹ ॥ रान्॥(-2 3)
अʳक्रो²ʳधेन क्रो¹ʳधम् (2)॥ अ¹क्रो¹ʳʳधेन क्रो¹ʳधम्॥
हा²ʳ उहा उहा उ ॥ पूर्वंʳ देʳवेʳभ्योʳ अमृतस्य¹ नाऽ२३ मा²ऽ३¹४¹५¹॥
हा²ʳ उहा उहा उ ॥ से¹ʳतूʳ्ँ स्त²र (3)॥ दुस्त¹ ॥ रान्॥(-2 3)
श्र²द्ध¹याʳ श्रद्धा²ʳम्(3) ॥ हा²ʳ उहा उहा उ॥
योʳ माʳ ददाʳति सइदेʳ व¹ माऽ२३। वा²ऽ३¹४¹५¹ त्॥
हा²ʳ उहा उहा उ ॥ से¹ʳतूʳ्ँ स्त²र (3)॥ दुस्त¹ ॥ रान्॥(-2 3)
स²त्ये¹ʳनाʳ नृत²म् (3) ॥ हा²ʳ उहा उहा उ ॥
अ²हमन्नमन्नमदन्त¹माऽ२३ द्मी²ऽ३¹४¹५¹ ॥ हाʳˢ उहा उहाˢ उˢवा ॥
एषाʳ¹ गतिः (3) ॥ ए²ʳत¹द²मृ¹तम् (3) ॥ स्व¹र्ग²च्छ (3) ॥ ज्यो¹ʳतिर्ग²च्छ (3)॥
से¹ʳतूʳ्ँ स्ती²ʳर्त्वा¹ʳ२३¹४¹५¹ ॥ च²तु¹रा: २३४५॥
ॐ शा²न्ति³श्शा²न्ति³श्शा²न्तिः¹ ||
मैं अन्नरूपी परमेश्वर, ऋतम् - सनातन सत्य , यज्ञ की प्रथम रचना हुं, मैं देवों से पूर्व भी विद्यमान था, मैं ही मोक्ष के आनन्दामृत का नाभि हुं। जो मनुष्य मुझे अपने आत्मा में समर्पित करता है वह अवश्य मुझे हि प्राप्त होता है। मैं अन्न , ही अन्न खाने वालों को खाता हुं, अर्थात् प्रलय में ग्रास कर लेता हुं ।
देवनागरी:-
आई एस ओ - 15919
No comments:
Post a Comment