Monday, May 28, 2018

Searching SITA - Sanskrit essay

*स्वर्वाणीप्रकाशः* (वाट्साप् गणः) 
💐शनिवासरः (14-04-18) चैत्रकृष्णत्रयोदशी🌷
✍प्रस्तावविषयः-- सीतान्वेषणम्🙏

रामरावणयुद्धस्य हेतुः सीतापहरणमेव
रामायणकथायां सीतान्वेषणमेव मुख्यकथाबिन्दुः। भगवान् विष्णुः धर्मसंस्थापनार्थं श्रीरामावतारं चकार  श्रीरमस्य जननम् अयोध्यायां दशरथस्य पुत्ररूपेण एवासीत्। बाल्ये एव रामः महापरक्रमी नीतिमान् चासीत्। यौवने तस्य विवाहः मिथिलाराज्ञः पुत्र्या सीतया सह जातः।अथैकदा राज्याभिषेकवेलायां विधेः नियोगत्तवेन मन्थरया प्रेरितस्याः कैकेय्याः वरद्वययाचनेन राम अयोध्यां त्यक्त्वा सीतालक्ष्मणाभ्यां सह वनवासार्थं प्रस्थितवान्।
एकदा कपटमुनिवेषं धृत्वा लङ्कधीशः रावणः काननम् आगत्य सीताया अपहरणं कृतवान् तदानीं रावणानुचरं मारीचं हन्तुं रामः गतवान् आसीत् एवं रामम् अन्विष्य लक्ष्मणोऽपि गतवान् अतः सीतायाः रोदनं तौ न श्रुतवन्तौ। सीतायाः विरहेन राम अत्यन्तं खिन्नो जातः। दुःखितेन रामेण सर्वत्र स्वीतान्वेषणस्य आरम्भः कृतः। रावणः स्वस्य पुष्पकविमाने सीतां बलेन कर्षयन् लङ्कां प्रति गन्तुम् आरब्धवान् मार्गमध्ये रावणं निरोधुं जटायुः प्रयत्नं कृत्वा नितरां व्रणितो भूत्वा भूमौ पतितवान्। सीताम् अन्वेषयन्तौ रामलक्ष्मणौ पम्पानद्याः तीरे आञ्जनेयं मिलितवन्तौ ततः सुग्रीवेण मैत्रीं कृत्वा सीतान्वेषणार्थं वानराणां साहाय्येन सर्वत्र अटितवन्तः। जटायोः सहोदरेण संपातिना दत्तसूचनानुसारं सीताम् अन्विष्य रावणस्य लङ्कां गन्तुं वानराः निश्चयं कृतवन्तः।अन्ते सर्वशक्त आञ्जनेय एव दक्षिण महासमुद्रम् उल्लंख्य लङ्कां गत्वा सीतायै रामस्य अङ्गुलीयकं दत्त्वा तां समाश्वसयन् चूडामणिं स्वीकृत्य पुनरागतवान्। सीतायाः चूडामणेः दर्शनेन रामोऽपि सीता रावणस्य बन्धने एवास्ति इति निर्णयं कृत्वा रावणेन सह युद्धार्थं सर्वे निश्चयं कृतवन्तः। एवं सीतान्वेषणस्यानन्तरं घोरं युद्धं प्रवृत्तम्।। 

उल्लङ्घ्य सिन्धोः सलिलं सलीलं 
यः शोकवह्निं जनकात्मजायाः। 
आदाय तेनैव ददाह लङ्कां 
नमामि तं प्राञ्जलिराञ्जनेयम्।। 

🙏🙏🙏

- सुनीश् नम्बूतिरि

No comments:

Post a Comment