Monday, May 28, 2018

Daru bhooto murari - Why Vishnu became like a tree? - Sanskrit sloka

*एका भार्या प्रकृतिरचला चञ्चला च द्वितीया*
*एक: पुत्रो त्रिभुवनजयी मन्मथो दुर्निरीक्ष्य: ।*
*शेषश्शय्या जलधिशयनं वाहनं पन्नागारि:*
*स्मारं स्मारं स्वगृहचरितं दारुभूतो मुरारि: ॥*

*अन्वय:*

एका भार्या प्रकृति: ( सा) अचला  ।  द्वितीया (भार्या)
चञ्चला (लक्ष्मी) च ।
एक: पुत्र: त्रिभुवनजयी मन्मथ: (परन्तु) दुर्निरीक्ष्य: । शेषश्शय्या जलधिशयनं (तस्य) वाहनं पन्नग अरि: । (इत्थम् )    स्वगृहचरितं  स्मारं स्मारं   मुरारि: दारुभूत: (अभवत्) ॥

2 comments:

  1. Explain the details (meaning) of this sloka. Who are two wives, who is the son ? Etc etc

    ReplyDelete
  2. Explain the details of the sloka ( who are two wives and one son) etc etc

    ReplyDelete