*ॐ प्रकृतिरक्षकेभ्यः नमः ॥*
🌳🌴🌴🌳🌴🌱🌳🌴
*अद्य चटकादिवसः अस्ति ।*
=आज गौरैयादिवस अस्ति ।
*अनेकाः चटकाः मम गृहे उड्डयन्ति ।*
= कई गौरैया मेरे घर में उड़ती हैं ।
*यदा ताः कक्षे उड्डयन्ति*
= जब वे कमरे में उड़ती हैं--
*तदा व्यजनं न चाल्यते ।*
तब पंखा नहीं चलाया जाता है ।
*सम्प्रति तु चटकायाः नूतनानि अपत्यानि अजायन्त ।*
= अब तो गौरैया के नये बच्चे पैदा हुये हैं ।
*नीडात् अपत्यानां कूजनस्य ध्वनिः आगच्छति ।*
= घोंसले से बच्चों के चूँ चूँ करने की आवाज आती है ।
*नितरां वृक्षारोपणं कुर्वन्तु ।*
= अत्यधिक पेड़ लगायें ।
*स्वकीयेषु गेहेषु कुलायस्य कृते स्थानं निर्मायन्तु ।*
= अपने घरों में घोंसले के लिये स्थान बनवायें ।
*तदा खगानां वसनं किञ्चित् सरलं भविष्यति ।*
= तब पक्षियों का रहना कुछ सरल होगा ।
🌹🌼🌻🌷🌾🌼🌹
*जयतु प्रकृतिः ॥ जयतुसंस्कृतम् ॥ जयतुभारतम् ॥*
No comments:
Post a Comment