Thursday, April 12, 2018

Simple sentences in sanskrit

*ॐ श्रीरामदूताय नमः ॥ जयश्रीराम ॥*
🙏🙏🕉🕉🚩🚩🌹🌹
*🌷अद्य शनिवासरः अस्ति ।*

*अद्य श्रीरामस्य परमभक्तस्य जन्मदिवसः अस्ति ।*
= आज भगवान् राम के महान् भक्त का जन्मदिन है ।
🌷
*चैत्रपूर्णिमातिथौ श्रीहनुमान् आविर्बभूव ।*
= चैत्र की पूर्णिमा के दिन बजरंगबली प्रकट हुए थे ।
🌷
*अस्य मातुः नाम अञ्जना अतः अयम् आञ्जनेयः कथ्यते ।*
= इनकी माता का नाम अञ्जना इसलिये ये आञ्जनेय कहे जाते हैं ।
🌷
*पितुः च नाम केसरी अतः केसरीनन्दनः कथ्यते ।*
= और पिता का नाम केसरी इसलिये केसरीनन्दन कहे जाते हैं ।
🌷
*विद्यावतः भगवतः हनुमतः कृपया वयं विद्यावन्तः भवाम ।*
= विद्यावान् भगवान् हनुमान् जी की कृपा से हम सब विद्यावान् बनें ।
🌄🌄🌄🌄🌄🌄🌄🌄🌄
*॥ जयसियाराम !! जय जय सीताराम ॥*
🌻🌻🌻🌻🌻🌻🌻🌻🌻
*ॐजयतु संस्कृतम् ॥ जयतु भारतम् ॥ ॐ*

No comments:

Post a Comment