Monday, April 23, 2018

Sanskrit joke

मम रात्रयः निद्राविहिनाः ... 😳
मम अहानि अशान्तानि  🤨.
.
तस्मादहं ईश्वरं अप्रच्छम्
*"किमिदं प्रेम 😍 ?*" 

ईश्वरो$वदत्
*"मूर्ख! आरब्धो ग्रीष्मः"* 😨

No comments:

Post a Comment