Tuesday, February 13, 2018

Sanskrit joke

******संस्कृतानुरागिणां**************कृते अद्यतनीयं*********
*********प्रहसनम्**********

पति: -- अद्य कीदृक् 

अस्वादु द्विदलं पक्वं

 त्वया ? (=आज़ तूने

 कैसी स्वादरहित दाल

 बनाई है ?) न अस्मिन्

 लवणम् अस्ति, न

 चास्ति मरिचम् (मिर्च)

 अस्मिन्। सर्वथा

 अखाद्यम् इदं

 भोजनम् ? भोजनं

 कथं स्वादु भवेत् , त्वं

 तु सर्वदा mobileस्य

 whatsapपे व्यस्ता

 तिष्ठसि ।


 पत्नी (बेल्लनम्  

 उत्थाप्य)-- पूर्वम्

 स्वकीयं mobileम् 

 दूरीकृत्य भोजनं कुरु,

पानीये रोटिकाम् 

निमज्ज्य खादन्नसि ।

मां च उपालंभसे !  

 धिक्,धिक्, धिक् ! 

 विचित्र: अयं

 व्यवहारः ! ---KSG

No comments:

Post a Comment