।।श्रीमते रामानुजाय नमः।।
तिरुप्पावै पाशुर–1
-----------------------
भूमिका
----------
संसारमग्नेषु जीवेषु कृपया श्रीमान्नारायणः वक्षस्थले नित्यनिवासिन्यै श्री महालक्ष्म्यै जीवन्मुक्त्यै
सुलभोपायान् त्रीन् उपदिष्टवान्–
1– श्री हरिनामसङ्कीर्तनम्,
2– शरणागतिः,
3– पुष्पार्चनम्।
एतन्मार्गत्रयं दर्शयित्वा जीवान् तारयितुं तुलसीवने विष्णुचित्तेन लब्धा।सैव
कुसुममालेव लावण्यसौकुमार्यादिना दृश्यत इति कारणेन "कोदै" इति तमिले,"गोदा" इति आन्ध्र्यां व्यवह्रियते।
यौवनोदये सति सा श्री विल्लिपुत्तूरु नाम्नि ग्रामे स्थितं वटपत्रशायिनम् उद्वाहितुं सङ्कल्प्य पुरा द्वापरयुगे नन्दव्रजे गोपबालिकाभिः आचरितं व्रतम् आचरितुं प्रारभते स्म। तं व्रतं परम्परया जना अपि आचरन्ति। एतत् व्रतं त्रिंशत् दिनानि मार्गशीर्षमासावधि क्रियते।एतद्व्रते भागत्रयमस्ति। पञ्चसु गीतासु(पाशुरेषु) व्रतस्य उपोद्घातः।
ततः पाशुरदशके गोपिकानाम् शयनात् उत्थापनम्।ततः सर्वाभिः सह श्रीगोदादेव्याः (आण्डाल) श्रीकृष्णं प्रति गमनम्।तदनन्तरपाशुरेषु श्रीकृष्णभवने स्थितानां सर्वेषामुत्थापनं प्रार्थनादिकञ्च।
पुरा नन्दव्रजे क्षामे जाते सति तत्रत्य गोपवृद्धाः तन्निवारणाय श्रीकृष्णं गोपिकाभिस्सह कात्यायनीव्रतम् आचरितुं प्रार्थितवन्तः।तदेव मनसि निधाय गोदादेवी अपि स्वग्रामं नन्दव्रज इति,ग्रामस्थाः बालिकाः गोपिका इति, वटपत्रशायिनं देवं श्रीकृष्ण इति भावयित्वा मासावधि व्रतमेतत् आचरितवती।
पाशुर–1
------------
"मार्गळित्तिङ्गळ् मदिनिरैन्द नन्नाळाल्, नीराड प्पोदुवीर् पोदुमिनो,नेरिळै यीर्, शीर् मल् गुमाय् प्पाडि शेल्वच्चिरुमीर् गाळ्, कूर्वेल् कोडुन्दोळिलन् नन्दगोपन् कुमरन्, एरार् न्दकण्णि यशोदै यिळञ्जिङ्गम्, कार्मेनि च्चेङ्गण् कदिर् मदियम्बोल् मुगत्तान्, नारायणने नमक्के परै तरुवान्, पारोर् पुगळ प्पडिन्देलो रेम्बावाय्॥"
संस्कृतम् –
"श्री मार्गमासि दिवसे सति पूर्णचन्द्रे स्नानाय यास्यथ समुज्ज्वलदिव्यवेषाः। श्रीमत्समृद्धतमघोषपुरीरमण्यः! तीक्ष्णायुधस्य बहुदुष्टविचेष्टितस्य॥नन्दस्य सूनुरथ चारुदृशो यशोदादेव्यास्तु सिंहशिशुरम्बुदमुग्धमूर्तिः। आदित्यचन्द्रवदन स्त्वरुणाब्जनेत्रो नारायणो हि दिशति स्तवनीयवाद्यम्॥ कैङ्कर्यभोगभवुकान्यतिवेल मारा दस्मभ्यमत्र महितानि मुदा च लोकैः।
ध्येयः फलञ्च करणञ्च स एव कृष्णः,
वृत्तं निसर्गमधुरं व्रतमस्मदीयम्॥"
–रमेशप्रसाद शुक्ल
–जय श्रीमन्नारायण
No comments:
Post a Comment