प्रेतः
😱😱😱😱😱
प्रेत इत्युक्ते नरकस्थप्राणी। मरणविषये चिन्तनं कोऽपि न इच्छति! तथा प्रेतविषयेऽपि। प्रायः "प्रेत" शब्दः आबालवृद्धानां मनसि भयजनकः शब्दः भवति। भूतप्रेतापिशाचानां नामोल्लेखं कृत्वा बालकान् भाययन्ति ज्येष्ठाः। विविधाः कथाः तथा चलनचित्रस्थानि दृश्यानि च प्रेतविषये अधुनापि भयं जनयन्ति !। ममापि अनुभवाः सन्ति विषयेऽस्मिन्। बाल्ये यस्मिन् गृहे उषितवान् तत् गृहं केरलीयनिर्माणरीत्या नालुकेट्ट् इत्युच्यते तत् विशालं गृहम् आसीत्। तदानीम् अस्माकं गृहे जनानां संख्याऽपि अधिका एवासीत्। यद्यपि वैद्युति अस्ति तथापि प्रायः तत्र तत्र बहुअन्धकार एव भवति। प्रेतानां विषयमुक्त्वा तदा सर्वे भयं जनयन्ति। मातुः हस्तं गृहीत्वा एव गृहेऽपि सञ्चरामि स्म। गृहात् दूरस्थं श्मशानस्थाने किमपि वस्तूनि दर्शयित्वाऽपि भयं जनयन्ति अग्रजाः । गच्छता कालेन प्रेतविषये भयं नासीत्। तदानीं वयं दिने किमपि वस्तूनि श्मशाने स्थापयित्वा रात्रौ तानि क आनयति इति पृष्ट्वा क्रीडां कुर्मः स्म!। प्रेतानां आवाहनम् इति कश्चन तन्त्रविधिः वर्तते। प्रेतमोक्षाय तथा दुर्बाधायाः निवारणार्थं तान्त्रिकरीत्या पूजां होमं च कृत्वा आवाहनं कुर्वन्ति। रात्रौ भवति इयं पूजा। यदा कदापि जनानाम् उपरि दुर्बाधां दृश्यते! स्म। आभिचारक्रियार्थं श्मशाने अपि केचन मान्त्रिकैः कार्याणि क्रियन्ते इत्यपि श्रुतवान् । ब्राह्मणस्य प्रेतबाधया गृहस्य समीपस्थ एकः मुहम्मदीयपुरुष अस्माकं गृहम् आगत्य नारायणीयश्लोकान् वदति स्म इति एकवारं मम पितामह्या प्रेक्तम्।
एवं नैके अनुभवाः सन्ति मम। सर्वं पुनः स्मारणं न कर्तुम् अधुनापि न इच्छामि!! । भयात् मुक्तिः मानसिकशक्त्या एव भवति। यत्किमपि भवतु प्रेतानां विषये काचित् निगूढता अस्ति इत्येव अनुभवात् मम अभिप्रायः।
*स्थाने हृषीकेश तव प्रकीर्त्या*
*जगत् प्रहृष्यत्यनुरज्यते च।*
*रक्षांसि भीतानि दिशो द्रवन्ति*
*सर्वे नमस्यन्ति च सिद्धसङ्घाः*
अस्य मन्त्रेण प्रेतमुक्तिर्भवति इति विश्वासः। भयनाशनाय नित्यं पञ्चाक्षरमन्त्रं जपामः।।
🙏🙏🙏🙏
~ सुनीश् नम्बूदिरि
No comments:
Post a Comment