ॐ नमो भगवते वासुदेवाय ॥
★देवोत्थानी-एकादशीकथा★
•••••••••••••••••••••••••••••••
~पद्मपुराणे एका कथा मिलति ।
कथ्यते यत् श्रीविष्णोः शयनजागरणयोः प्रकृत्या बाधिता भूत्वा एकस्मिन् दिने देवी लक्ष्मी श्रीहरिम् अकथयत् !
हे भगवन् ! कदाचित् तु भवान् वर्षाणि पर्यन्तम् अहोरात्रिं जागर्ति । कदाचित् च वर्णाषि पर्यन्तं निद्राति एव । भवता अनुरोधः अस्ति यत् भवान् नियमेन प्रतिवर्षं निद्रातु ।
लक्ष्मीदेव्याः इदं वाक्यं श्रुत्वा स्मयनं कृत्वा अवदत् ! यत् भवती सत्यं कथयति देवि ! मम एतेन अनियमितक्रमेण देवाः भवती चापि कष्टं सहन्ते ।
अतः भवत्याः कथनानुसारं सम्प्रति अहं प्रतिवर्षं वर्षर्तोः चतुर्मासः पर्यन्तं शयनं करिष्यामि । येन भवतीं देवगणान् च कश्चित् अवकाशः मिलितुं शक्नोतु ।
अस्मिन् काले येऽपि भक्ताः संयमेन सह मम अर्चनं करिष्यन्ति तेषां गृहे भवत्या सह वत्स्यामि ।
•••••••••ॐ श्रीविष्णुं नमामः••••••••••••
॥॥ जयतु संस्कृतम् ॥ जयतु भारतम् ॥॥
No comments:
Post a Comment