Tuesday, December 19, 2017

7 vibhaktis vasundhara - Sanskrit simple sentences

*🌻  पृथग्विभक्तिषु भूमिसमानार्थकशब्दाः 🌻*

🔴 "वसुधैव (वसुधा)कुटुम्बकम्" इति भारतीयः संस्कारोsस्ति।
🔵 वन्दे वसुन्धराम् (वसुन्धरा)। नमामि भूमिम् (भूमिः)
🔴 धरण्या (धरणिः)जगतः पालनं भवति। 
🔵  "क्षित्यै (क्षितिः) नमः कुरु" इति गुरुः शिष्यं वदति। 
🔴 धरायाः (धरा)अधिकः  क्षमाशीलः  कोsस्ति?
🔵 मेदिन्याः (मेदिनी)सम्पत्तयः सर्वेषां जन्तूनां कृते सन्ति। 
🔴 पृथिव्यां (पृथिवी)पुत्रास्ते जननि! बहवः सन्ति सरलाः। 
🔵 विष्णुपत्नि! वसुमति!  (वसुमती) नमस्तुभ्यम्।

No comments:

Post a Comment