श्रीसंस्कृतरसास्वादं
संस्कृतेनैव कुर्वताम् |
गणेsस्मिन् विद्यमानानां
मित्राणामभिवन्दनम् ||
संस्कृतेन वदन्तश्च
स्वीयां वाणीं पुनन्ति ये |
देवतुल्यान् नरांस्तांस्तु
विशेषेण नमाम्यहम् ||
भ्रातरोsथ भगिन्यश्च
ज्येष्ठा: श्रेष्ठा: कनिष्ठका: |
सर्वेsपि ते प्रणम्यन्ते
संस्कृतोपासका मया ||
वदन्तु संस्कृतं नित्यं
शृण्वन्तु संस्कृतं सदा |
ध्यायन्तु संस्कृतं चित्ते
पुनन्तु निजजीवनम् ||
संस्कृता नो भवेद् वाणी
. संस्कृतं नो भवेन् मन: |
संस्कृतं नो भवेत् कर्म
संस्कृतं नश्च जीवनम् ||
राष्ट्राय संस्कृतायाथ
धर्माय शाश्वताय च |
अर्पितं जीवनं यस्य
भारतीय: स सज्जन : ||
भारते जन्म सम्प्राप्य
भारतं द्वेष्टि योsधम: |
स हन्तव्यो नरो द्रोही
भारतमातृपुत्रकै: ||
भारतं नाद्रियन्ते ये
संवसन्तश्च भारते |
तानहिन्दून् बहिष्कृत्य
भारतं रक्ष भारत ||
जय हिन्देति यो ब्रूयाद्
राष्ट्रगीतं च मानयेत् |
भारतीय: स यो ब्रूयाद्
वन्दे भारतमातरम् ||
मुद्गरैर्मुद्गलान् हन्याद्
भारतद्वेषिणो रिपून् |
न हि ते बर्बरा: क्रूरा
राष्ट्रस्य हितकारिण: ||
जयताद् भारतं नित्यं
जयतात् संस्कृतं सदा |
जयतात् सर्वदा हिन्दु
र्जयताद् हिन्दुसंस्कृति: ||
जयताद् भूतले वेद
स्तथा धर्मस्तदुद्भव: |
वेदानुयायिन: सन्तो
विजयन्ताम् महीतले ||
भूतले शासनं कुर्यु
र्वेदशास्त्रविदो नृपा: |
धर्ममार्गे प्रजा यायाज्
जीवन्ती शाश्वती: समा: ||
🙏 🙏 🙏
No comments:
Post a Comment