ओ३म्
संस्कृतं न पठिष्यति ....
= संस्कृत नहीं पढ़ोगे ....
....तर्हि किं भविष्यति ?
= ....तो क्या हो जाएगा ?
तर्हि .....
तर्हि संस्कृतिः नष्टा भविष्यति ।
= तो संस्कृति नष्ट हो जाएगी।
तर्हि भवान् / भवती संस्कारान् न प्राप्स्यति।
= तो फिर आप संस्कार नहीं पाएँगे/ पाएँगी ।
अस्माकं उत्तममाः परम्पराः नष्टाः भविष्यन्ति।
= हमारी उत्तम परम्पराएँ नष्ट हो जाएँगी ।
वयं वेदपाठं न करिष्यामः ।
= हम वेदपाठ नहीं करेंगे।
संस्कृत-ग्रन्थान् न पठिष्यामः ।
= संस्कृत ग्रन्थ नहीं पढ़ेंगे।
गुरुकुलानि न चलिष्यन्ति।
= गुरुकुल नहीं चलेंगे।
कोsपि निपुणः न भविष्यति।
= कोई निपुण नहीं होगा।
अस्माकं पूर्वजान् विस्मरिष्यामः ।
= अपने पूर्वजों को भूल जाएँगे ।
विदेशीयाः आगत्य पाठयिष्यन्ति।
= विदेशी लोग आकर पढ़ाएँगे।
वयं विदेशीनां गुणगानं करिष्यामः ।
= हम विदेशियों का गुणगान करेंगे।
No comments:
Post a Comment