Wednesday, November 15, 2017

simple sentences in sanskrit

ओ३म् 

संस्कृतं न पठिष्यति .... 
= संस्कृत नहीं पढ़ोगे .... 

....तर्हि किं भविष्यति ? 
= ....तो क्या हो जाएगा ?  

तर्हि .....

तर्हि संस्कृतिः नष्टा भविष्यति ।
= तो संस्कृति नष्ट हो जाएगी। 

तर्हि भवान् / भवती संस्कारान् न प्राप्स्यति। 
= तो फिर आप संस्कार नहीं पाएँगे/ पाएँगी ।

अस्माकं उत्तममाः परम्पराः नष्टाः भविष्यन्ति। 
= हमारी उत्तम परम्पराएँ नष्ट हो जाएँगी ।

वयं वेदपाठं न करिष्यामः ।
= हम वेदपाठ नहीं करेंगे। 

संस्कृत-ग्रन्थान् न पठिष्यामः ।
= संस्कृत ग्रन्थ नहीं पढ़ेंगे। 

गुरुकुलानि न चलिष्यन्ति।
= गुरुकुल नहीं चलेंगे।  

कोsपि निपुणः न भविष्यति।
= कोई निपुण नहीं होगा। 

अस्माकं पूर्वजान् विस्मरिष्यामः ।
= अपने पूर्वजों को भूल जाएँगे ।  

विदेशीयाः आगत्य पाठयिष्यन्ति। 
= विदेशी लोग आकर पढ़ाएँगे। 

वयं विदेशीनां गुणगानं करिष्यामः ।
= हम विदेशियों का गुणगान करेंगे।

No comments:

Post a Comment