Monday, November 13, 2017

simple sentences in sanskrit - vehicle

ओ३म् 

अहं यानं चालयामि। 
= मैं वाहन चला रहा हूँ। 

मम यानस्य अग्रे एकं यानं चलति। 
= मेरे वाहन के आगे एक वाहन चल रहा है। 

मम यानस्य पृष्ठे अपि एकं यानं चलति।
= मेरे वाहन के पीछे भी एक वाहन चल रहा है। 

मम अग्रे यद् यानं चलति तद् लङ्घितुम् इच्छामि। 
= मेरे आगे जो वाहन चल रहा है उसे ओवरटेक करना चाहता हूँ।

मम पृष्ठे यद् यानं चलति तद् मां लङ्घितुम् इच्छति।
= मेरे पीछे जो वाहन चल रहा है वह मुझे ओवरटेक करना चाहता है। 

मम अग्रे यद् यानम् अस्ति तद् यानं ...... 
मेरे आगे जो वाहन है वह वाहन ..... 

 कदाचित् मन्दं चलति ... 
= कभी धीमा चलता है .... 

कदाचित् शीघ्रं चलति ...
= कभी तेज चलता है .... 

कदाचित् वक्रं चलति ...
= कभी टेढ़ा चलता है .... 

कदाचित् ऋजु: चलति ...
= कभी सीधा चलता है ....

कथम् अहं लङ्घितुं शक्नोमि। 
= कैसे मैं ओवरटेक कर सकता हूँ।

अखिलेश आचार्य

No comments:

Post a Comment