Monday, November 13, 2017

तद्- Feminine gender - Sanskrit sentences

*🌻 विभक्तिरूपाणि- तद् (स्त्रीलिङ्गे) 🌻*

🌸 *सा* मां पातु सरस्वती भगवती निःशेष जाड्यापहा। 

🌺 *तां* बालिकां पृच्छ यत् सा कस्यां कक्षायां पठति? 

🌼   एकादशवादने *तया* भगिन्या पाककार्यं कृतम्। 

🍀 या देवी सर्वभूतेषु मातृरूपेण संस्थिता।
      *नमस्तस्यै* नमस्तस्यै नमस्तस्यै नमो नमः।। 

🍁  *तस्याः* दूरमपसर, यतः सा रुग्णास्ति। 

🌻 *तस्याः* तापीनद्याः   स्मरणेन पापानि नश्यन्ति। 

🌳 *तस्यां* पाठशालायां दशसहस्रं छात्राः पठन्ति।

No comments:

Post a Comment