Thursday, November 9, 2017

simple sanskrit sentences on Sunday

अद्य रविवासरः अस्ति। 

तथापि सः शीघ्रम् उत्थितवान्। 

अन्यथा रविवासरे अधिकं निद्राति।

उत्थाय मुखप्रक्षालनं कृतवान्। 

मुखं प्रक्षालितवान्। 

अनन्तरं सः भ्रमणार्थं गतवान् । 

भ्रमणसमये सः मार्गे बहु मलिनतां  
दृष्टवान् 

भ्रमणसमये सः मार्गे बहु अवकराणि दृष्टवान्।

सः मार्गं स्वच्छं कर्तुम् उद्यतः अभवत्। 

मार्गे यत्र यत्र अवकरम् आसीत् तद् सर्वं कृतवान् ।

सर्वम् अवकरम् अवकरपात्रे स्थापितवान्।

गृहम् आगत्य स्नानं कृतवान् ।

2 comments:

  1. does the last sentence mean: I came home and took bath, or does it meant I will come and I will take bath? I am confused about the tense.

    ReplyDelete
  2. Sah in the beginning means "He", the subject of the description. The rest is all in past tense. the last sentence would mean: (He) had a bath after coming home"

    ReplyDelete