Tuesday, November 21, 2017

Pitru ashtakam to chant during mahalaya paksha time

महालयार्थं पितृ-अष्टकम्
*****************
(१)
कृपां कृत्वा तात! त्वमिह जननं मे विहितवान्
प्रदायान्नं ज्ञानं रुचिरवसनं रम्यसदनम्।
सदा पश्चात् स्थित्वा जगति मम मानं कलितवान्
नमामि त्वां भक्त्या सकलसुखहेतुं प्रतिदिनम्॥
(२)
त्वदाशीर्मे शक्ति र्निखिलदुरितस्याऽतिदलिनी
सदाविद्याछेद्या विपथगमनस्यापि दमनी।
तवाभावात् कोन्यो भवति भुवने मे हितकरः
तथा नित्यं देहि प्रमुदितमना मेऽतिकुशलम्॥
(३)
ममाज्ञानाज्ज्ञानात् किमपि तव पार्श्वे निगदितं
प्रियं वा नो वा तद् वितथवचनं वा कुवचनम्।
छलं वा निन्द्यं वा कुतुकवचनं वा कटुवचः
क्षमस्वेतत् सर्वं तनुजहृदयिन्! धीरकथन!॥
(૪)
कदा गर्वात् क्रोधाद् विचलितमनसो वा हतमते
र्भ्रमाद् वा चापल्यान्निलयकलहात् कारणवशात्।
तथालस्यादाज्ञां  तव हि कथितां नो विहितवान्
पित! स्तस्मात् क्षाम्यस्तव कुतनयो हीनचरितः॥
(५)
तवान्ते कालेहं कथमपि चिकित्सां न कृतवान्
न वा भक्त्या सेवां न च तव कृते मङ्गलकृतिम्।
न दानं वा पुण्यं द्विजकथितवाक्यं विहियवान्
नमामि क्षन्तव्यः सुरपुरनिवासिन् जनक मे॥
(६)
तव स्वर्गे वासात् स्मरति मम चित्तं प्रतिपलं
महास्नेहाह्वानं श्रवणविवरे नृत्यति सदा।
त्वदाह्लादो नित्यं जनयति सुखं भावभरितं
क्षमां याचे तात! प्रतिहर ममाघं बहुकृतम्॥
(७)
तव प्रीत्यै दा‍तुं जनक! किमु वास्तीह सदने
गृहं सर्वं द्रब्यं मम न तव दानं विकशते।
तथापि प्रीत्याहं कुशकुसुमगन्धै स्तिलजलं
ददे ध्यात्वा तुभ्यं वितर सततं क्षेमनिकरम्॥
(८)
तव पुण्ये दिने मम हि हृदयं क्रन्दति पुनः
कथं त्वद्विच्छेदं जगति सहते तेऽधमसुतः।
नमामि त्वद्रूपं सकलसुखदं मङ्गलकरं
पितः! स्नेहं त्यक्तुं कथमपि बलं मे न हि कदा॥

             रचयिता
   पं.श्रीव्रजकिशोरत्रिपाठी
*********************

No comments:

Post a Comment