Wednesday, September 20, 2017

Kaamaakhya kavacam

कामाख्या-कवचम्  ----

नारद उवाच-
कवचं कीदृशं देव्या, महा-भय-निवर्तकम्। कामाख्यायास्तु तद् ब्रूहि, साम्प्रतं मे महेश्वर!।।

श्रीमहादेव उवाच-

श्रृणुष्व परमं गुह्यं, महा-भय-निवर्तकम्। 
कामाख्यायाः सुर-श्रेष्ठ, कवचं सर्व-मंगलम्।।
यस्य स्मरण-मात्रेण, योगिनी-डाकिनी-गणाः।
 राक्षस्यो विघ्न-कारिण्यो। याश्चात्म-विघ्नकारिकाः।।
क्षुत्-पिपासा तथा निद्रा, तथाऽन्ये ये च विघ्नदाः। 
दूरादपि पलायन्ते, कवचस्य प्रसादतः।।
निर्भयो जायते मर्त्यस्तेजस्वी भैरवोपमः।
 समासक्त-मनासक्त-मनाश्चापि, जप-होमादि-कर्मसु।।
भवेच्च मन्त्र-तन्त्राणां, निर्विघ्नेन सु-सिद्धये।।

अथ कवचम्

ॐ प्राच्यां रक्षतु मे तारा, कामरुप-निवासिनी। 
आग्नेय्यां षोडशी पातु, याम्यां धूमावती स्वयम्।।
नैऋत्यां भैरवी पातु, वारुण्यां भुवनेश्वरी। 
वायव्यां सततं पातु, छिन्न-मस्ता महेश्वरी।।
कौबेर्यां पातु मे नित्यं, श्रीविद्या बगला-मुखी। 
ऐशान्यां पातु मे नित्यं, महा-त्रिपुर-सुन्दरी।।
ऊर्ध्वं रक्षतु मे विद्या, मातंगी पीठ-वासिनी।
 सर्वतः पातु मे नित्यं, कामाख्या-कालिका स्वयम्।।
ब्रह्म-रुपा महाविद्या, सर्वविद्यामयी-स्वयम्। 
शीर्षे रक्षतु मे दुर्गा, भालं श्री भव-मोहिनी।।
त्रिपुरा भ्रू-युगे पातु, शर्वाणी पातु नासिकाम्। 
चक्षुषी चण्डिका पातु, श्रोत्रे नील-सरस्वती।।
मुखं सौम्य-मुखी पातु, ग्रीवां रक्षतु पार्वती। 
जिह्वां रक्षतु मे देवी, जिह्वा ललन-भीषणा।।
वाग्-देवी वदनं पातु, वक्षः पातु महेश्वरी। 
बाहू महा-भुजा पातु, करांगुलीः सुरेश्वरी।।
पृष्ठतः पातु भीमास्या, कट्यां देवी दिगम्बरी। 
उदरं पातु मे नित्यं, महाविद्या महोदरी।।
उग्रतारा महादेवी, जंघोरु परि-रक्षतु। 
गुदं मुष्कं च मेढ्रं च, नाभिं च सुर-सुन्दरी।।
पदांगुलीः सदा पातु, भवानी त्रिदशेश्वरी। 
रक्त-मांसास्थि-मज्जादीन्, पातु देवी शवासना।।
महा-भयेषु घोरेषु, महा-भय-निवारिणी।
 पातु देवी महा-माया, कामाख्या पीठ-वासिनी।।
भस्माचल-गता दिव्य-सिंहासन-कृताश्रया। 
पातु श्रीकालिका देवी, सर्वोत्पातेषु सर्वदा।।
रक्षा-हीनं तु यत् स्थानं, कवचेनापि वर्जितम्। 
तत् सर्वं सर्वदा पातु, सर्व-रक्षण-कारिणी।।

फल-श्रुति-

इदं तु परमं गुह्यं, कवचं मुनि-सत्तम!
 कामाख्याया मयोक्तं ते, सर्व-रक्षा-करं परम्।।
अनेन कृत्वा रक्षां तु, निर्भयः साधको भवेत्। 
न तं स्पृशेद् भयं घोरं, मन्त्र-सिद्धि-विरोधकम्।।
जायते च मनः-सिद्धिर्निर्विघ्नेन महा-मते! 
इदं यो धारयेत् कण्ठे, बाही वा कवचं महत्।।
अव्याहताज्ञः स भवेत्, सर्व-विद्या-विशारदः। 
सर्वत्र लभते सौख्यं, मंगलं तु दिने-दिने।।
यः पठेत् प्रयतो भूत्वा, कवचं चेदमद्भुतम्। 
स देव्याः पदवीं याति, सत्यं सत्यं न संशयः।।

No comments:

Post a Comment