Tuesday, July 11, 2017

SriVidya Panchadashakshari ...

http://japamrit.blogspot.in/

|| श्रीविद्या-पञ्चदशाक्षरी ||
(कादिविद्या)
अस्य श्रीविद्या-पञ्चदशाक्षरी - महामन्त्रस्य | 
आनन्दभैरव ऋषि:|  
गायत्री  छन्द:|   
पञ्चदशाक्षर्यधिष्ठात्री-ललितामहात्रिपुरसुन्दरी देवता 
  कएईलह्रीं-बीजं | सकलह्रीं-शक्ति:| हसकहलह्रीं-कीलकम् | 
श्रीललितामहात्रिपुरसुन्दरी -प्रसाद-सिद्धयर्थे जपे विनियोग:||
  
करन्यास:
 कएईलह्रीं अंगुष्ठाभ्यां नमः ।  हसकहलह्रीं तर्जनीभ्यां नमः ।
सकलह्रीं मध्यमाभ्यां नमः । 
कएईलह्रीं अनामिकाभ्यां नमः । हसकहलह्रीं कनिष्ठिकाभ्यां नमः । 
सकलह्रीं करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
कएईलह्रीं  हृदयाय नमः । हसकहलह्रीं शिरसे स्वाहा ।
सकलह्रीं शिखायै वषट् । 
कएईलह्रीं कवचाय हुं । हसकहलह्रीं नेत्रत्रयाय वौषट् ।
सकलह्रीं अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
अरूणाम् करुणातरंगीताक्षीं धृतपाशांकुश-पुष्पबाणचापाम्  । 
अणिमादिभि-रावृताम् मयूखै-रहमित्येव विभावये भवानीम् ॥

लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पैः पूजयामि 
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि 
मंत्र:||

कएईलह्रीं । हसकहलह्रीं । सकलह्रीं || 
......................  
Important :  when chanting  कएईलह्रीं
pause slightly after कए because it is only then we can chant ईलह्रीं correctly 
please note it is the long   
इ is ascribed to इच्छा and ई to  ईशित्व 
………………………………… 
भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
अरूणाम् करुणातरंगीताक्षीं धृतपाशांकुश-पुष्पबाणचापाम्  ।  
अणिमादिभि-रावृताम् मयूखै-रहमित्येव विभावये भवानीम् ॥ 
लं-इत्यादि पंच-पूजा || 
लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पैः पूजयामि 
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि
समर्पणम् || 
 गुह्याति-गुह्य-गोप्त्री-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवी
त्वत्प्रसादान्मयि स्थिरा ||
.....

No comments:

Post a Comment