Monday, January 23, 2017

Sanskrit Anugraha Bhashana by HH Anantashrivibhooshita Sri Bhaarati Teertha Mahaaswaaminaha at RGRSS

राष्ट्रियसंस्कृतसंस्थानस्य शृङ्गेरीपरिसरस्य रजतमहोत्सवावसरे परमपूज्यानामनन्तश्रीविभूषितानां श्रीभारतीतीर्थमहास्वामिनां संस्कृतानुग्रहभाषणम्। अवश्यमेव श्रोतव्यम्।।
सौजन्य- दक्षिणाम्नायशारदापीठम्, शृङ्गेरी

No comments:

Post a Comment