Thursday, November 24, 2016

Today's hindi word - Sanskrit joke


हिन्दी भाषां पोषणार्थं कार्यालयस्य सूचन फलके एवं लिखन् आसीत् -

अद्यतन हिन्दी शब्द:

air hostess = वायु सुन्दरी 
Nurse = वैद्य सुन्दरी 
Lady teacher = शिक्षक सुन्दरी 
Maid = स्वच्छ सुन्दरी 

कोऽपि एवं संयुक्तवान् -
 Wife = कलह सुन्दरी 

No comments:

Post a Comment