Wednesday, January 26, 2011

dharmaraja prokta durga stotram in Mahabharata, vanaparva

 
Courtesy:Sri.Bryan Hill
===================
                                                   श्रीदुर्गास्तोत्रम्
 विराटनगरं रम्यं गच्छमानो युधिष्ठिरः । अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥१॥
 यशोदागर्भसम्भूतां नारायणवरप्रियाम् । नन्दगोपकुले जातां माङ्गल्यां कुलवर्धनीम् ॥२॥
 कंसविद्रावणकरीमसुराणां क्षयङ्करीम् । शिलातले विनिक्षिप्तामाकाशं प्रतिगामिनीम् ॥३॥
 वासुदेवस्य भगिनीं दिव्यमालाविभूषिताम् । दिव्याम्बरधरां देवीं खङ्गखेटकधारिणीम् ॥४॥
 स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसम्भवैः । आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः ॥५॥
                                                          राजोवाच –
 नमोऽस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि । बालार्कसदृशाकारे पूर्णचन्द्रनिभानने ॥६॥
 चतुर्भुजे तनुमध्ये पीनश्रोणिपयोघरे । मयूरपिच्छवलये केयूराङ्गदभूषणे ॥७॥
 भासि देवि यथा पद्मा नारायणपरिग्रहा । सुरूपे ब्रह्मचर्यं च विशदं तव खेचरि ॥८॥
 कृष्णच्छविसमा कृष्णा सङ्कर्षणनिभानना । बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्रयौ ॥९॥
 पात्रं च पङ्कजं घण्टां विशुद्धां चैव या भुवि । पाशं धनुर्महाचक्रं विविधान्यायुधानि च ॥१०॥
 कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता । चन्द्रवत्स्पर्धिना देवि मुखेन त्वं विराजसे ॥११॥
 मुकुटेन विचित्रेण केशबन्धेन शोभिना । भुजङ्गभोगवासेन श्रोणिसूत्रेन राजता ॥१२॥
 विभ्राजसे च बद्धेन भोगेनेवेह मन्दरः । ध्वजेन शिखिपिच्छेन उच्छ्रितेन विराजसे ॥१३॥
 कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया । तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ॥१४॥
 त्रैलोक्यरक्षणार्थाय महिषासुरनाशिनि । प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ॥१५॥
 जया त्वं विजया चैव सङ्ग्रामे च जयप्रदा । ममापि विजयं देहि वरदा त्वं  साम्प्रतम् ॥१६॥
 विन्ध्ये चैव नगश्रेष्ठे तव स्थानं च शाश्वतम् । कालि कालि महाकालि सीधुमांसपशुप्रिये ॥१७॥
 कृतानुयात्रा भूतैस्त्वं वरदा कामरूपिणी । भारावतारे च ये त्वां संस्मरिष्यन्ति मानवाः ॥१८॥
 प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि । न तेषां दुर्लभं किञ्चित्पुत्रतो धनतोऽपि वा ॥१९॥
 दुर्गात्तारयसे दुर्गे तत् त्वं दुर्गा स्मृता बुधैः । कान्तरेष्ववसन्नानां मग्नानां च महार्णवे ॥२०॥
 दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम् । जलप्रतरणे चैव कान्तारेष्वटवीषु च ॥२१॥
 ये स्मरन्ति महादेवीं न च सीदन्ति ते नराः । त्वं कीर्तिः श्रीर्धृतिः सिद्धिर्ह्रीर्विद्या सन्ततिर्मतिः ॥२२॥
 सन्ध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कान्तिः क्षमा दया । नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम् ॥२३॥
 व्याधिं मृत्युभयं चैव पूजिता नाशयिष्यसि । सोऽहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् ॥२४॥
 प्रणतश्च तथा मूर्ध्ना तव देवि सुरेश्वरि । त्राहि मां पद्मपत्राक्षि सत्या सत्या भवस्व नः ॥२७॥
 शरणं भव मे दुर्गे शरण्ये भक्तवत्सले । एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् उपगम्य  तु राजानमिदं वचनमब्रवीत् ॥२६॥
                                                      
                                                        देव्युवाच –
शृणु राजन्महाबाहो मदीयं वचनं प्रभो । भविष्यत्यचिरादेव सङ्ग्रामे विजयस्तव ॥२७॥
मम प्रसादान्निर्जित्य हत्वा कौरववाहिनीम् । राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ॥२८॥
भ्रातृभिः सहितो राजन् प्रीतिं प्राप्स्यसि पुष्कलाम् ।मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति ॥२९॥
ये नराः कीर्तयिष्यन्ति लोके विगतकल्मषाः । तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुस्सुतम् ॥३०॥
प्रवासे नगरे वापि सङ्ग्रामे शत्रुसङ्कटे । अटव्यां दुर्गकान्तारे सागरे गहने गिरौ ॥३१॥
ये स्मरिष्यन्ति मां राजन्यथाहं भवता स्मृता । न तेषां दुर्लभं किञ्चिदस्मिंल्लोके भविष्यति ॥३२॥
इदं स्तोत्रवरं भक्त्या शृणुयाद्वा पठते वा । तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डव ॥३३॥
मत्प्रभावाच्च वः सर्वान् विराटनगरे  स्थितान् । न प्रज्ञास्यन्ति कुरवो नरा वा तन्निवासिनः ॥३४॥
इत्युक्त्वा वरदा देवी युधिष्ठिरमरिन्दमम् । रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत ॥३५॥
                 ॥ इति श्रीमहाभारते वनपर्वणि धर्मराजप्रोक्तं दुर्गस्तोत्रम् ॥
From th book stotraratnamAlA edited by Sri S.R. Pandurangi.


knr

--
If God brings you to it, He will bring you through it.
Happy moments, praise God.
Difficult moments, seek God.
Quiet moments, worship God.
Painful moments, trust God.

  Every moment, thank God

No comments:

Post a Comment