*ऋणमोचकस्तोत्रम्।*
मङ्गलो भूमिपुत्रश्च
ऋणहर्ता धनप्रदः ।
स्थिरासनो महाकायः
सर्वकर्माविरोधकः ।।१।।
लोहितो लोहिताक्षश्च
सामगानां कृपाकरः ।
धरात्मजः कुजो भौमो
भूतिदो भूमिनन्दनः ।।२।।
अङ्गारको यमश्चैव
सर्वरोगापहारकः ।
वृष्टेः कर्ताऽपहर्ता च
सर्वकामफलप्रदः ।।३।।
एतानि कुजनामानि
नित्यं यः श्रद्धया पठेत् ।
ऋणं न जायते तस्य
धनं शीघ्रमवाप्नुयात् ।।४।।
धरणीगर्भसम्भूतं
विद्युत्कान्तिसमप्रभम् ।
कुमारं शक्तिहस्तं तं
मङ्गलं प्रणमाम्यहम् ।।५।।
स्तोत्रमङ्गारकस्यैतत्
पठनीयं सदा नृभिः ।
न तेषां भौमजा पीडा
स्वल्पापि भवति क्वचित्।।६।।
अङ्गारक महाभाग
भगवन् भक्तवत्सल ।
त्वां नमामि ममाशेष-
मृणमाशु विनाशय ।।७।।
ऋणरोगादिदारिद्रयं
ये चान्ये ह्यपमृत्यवः ।
भयक्लेशमनस्तापा
नश्यन्तु मम सर्वदा ।।८।।
अतिवक्र दुराराध्य
भोगमुक्तजितात्मनः ।
तुष्टो ददासि साम्राज्यं
रुष्टो हरसि तत्क्षणात् ।। ९।।
विरिञ्चिशक्रविष्णूनां
मनुष्याणां तु का कथा ।
तेन त्वं सर्वसत्त्वेन
ग्रहराजो महाबलः ।।१०।।
पुत्रान् देहि धनं देहि
त्वामस्मि शरणं गतः ।
ऋणदारिद्रयदुःखेन
शत्रूणां च भयात्ततः ।। ११।।
एभिर्दशभिः श्लोकैर्यः
स्तौति च धरासुतम् ।
महतीं श्रियमाप्नोति
ह्यपरो धनदो युवा ।। १२।।
इति श्रीस्कन्दपुराणे भार्गवप्रोक्तं । ऋणमोचक-मङ्गलस्तोत्रं संपूर्णम् ।।
No comments:
Post a Comment