Tuesday, January 11, 2022

The portrait of Raja - Sanskrit story

*महाराजस्य चित्रम्।*

पुराकाले कश्चन महाराजः राज्यं पालयति स्म। 
सः महाराजः नेत्रेण काणः पादेन हीनः चासीत्। अर्थात् तस्य महाराजस्य एकं नेत्रं नासीत् एकः च पादः नासीत्।

तथापि सः महाराजः अत्यन्तं दक्षः, दयालुः, बुद्धिमान् चासीत्।
तस्य शासनकाले सर्वाः प्रजाः अत्यन्तं सन्तुष्टाः आसन्। 

एकदा महाराजस्य मनसि कश्चन विचारः उत्पद्यते स्म यद् आत्मनः भाचित्रम् अङ्कनीयम् इति। 

 अङ्गाभ्यां हीनस्य महाराजस्य भाचित्रं कथं दृश्येत इति सः अनुमानं कर्तुं न अशक्नोत्। 

परेद्युः सः राज्यस्य महान्तः चित्रकाराः ये आसन् तान् सर्वान् निमन्त्रितवान्, घोषणां च कृतवान् यद् यः मम भाचित्रं अङ्कयितुं शक्नुयात् तस्मै महत् पारितोषिकं दीयेत इति।

राजसभायाम् उपस्थिताः सर्वे चित्रकाराः कलायां निपुणाः आसन्। तथापि ते महाराजस्य घोषणां श्रुत्वा ते अचिन्तयन् यद् महाराजस्य भाचित्रं समीचीनं न भवेत् यतोहि सः काणः पादेन च हीनः। एवं परिस्थितौ तस्य चित्रं सुन्दरं न भवेत् इति।
चित्रं यदि सुंदरं न दृश्येत तर्हि महाराजः कुपितः भूत्वा अस्मान् दण्डयेत्। 

एवं विचिन्त्य ते सर्वेऽपि महान्तः चित्रकाराः नानासमस्याः दर्शयित्वा ततः अगच्छन्, परन्तु तेषु कश्चन नवयुवकः चित्रकारः तदङ्गीकृतवान्।

महाराजः स्वस्य चित्रनिर्माणाय तं युवकम् आदिष्टवान्।
युवकोऽपि महाराजस्य चित्रनिर्माणकार्ये संलग्नः अभवत्।

केभ्यश्चिद् दिनेभ्यः परं चित्रनिर्माणं सम्पन्नम् अभवत्।

 चित्रानावरणदिने राजसभायां बहवः जनाः समागताः। ते अपि सर्वे चित्रकाराः उपस्थिताः आसन् ये महाराजस्य चित्रनिर्माणं कर्तुम् अस्वीकारं कृतवन्तः।

सर्वेऽपि तदानीम् अत्यन्तं कुतूहलेन तत् चित्रं द्रष्टुं प्रतीक्षां कुर्वन्तः आसन् यत् सः कथं चित्रनिर्माणम् अकरोत् इति।

यदा चित्रस्य अनावरणम् अभवत् तदा महाराजः अन्ये सर्वेऽपि च विस्मिताः अभवन् यतोहि चित्रम् अतीव सुन्दरम् आसीत्। 

तस्मिन् चित्रे महाराजः एकम् अश्वम् आरुह्य धनुर्बाणाभ्यां सुसज्जितः एकं नेत्रं निमील्य लक्ष्यं साधयति स्म। अश्वस्य उपरि आरूढवान् अतः तस्य एकैव पादः दृश्यते स्म।

तत् चित्रं दृष्ट्वा महाराजः अतीव सन्तुष्टः अभवत् तस्मै चित्रकारायः च पारितोषिकम् अददात्।

*कथायाः सारः।*
जीवने साफल्यं प्राप्तुम् इष्यते चेद् नकारात्मकचिन्तनं न, अपितु सकारात्मकचिन्तनं करणीयम्। 
प्रतिकूलपरिस्थितौ अपि यदि सकारात्मकचिन्तनं क्रियते तर्हि समस्यायाः समाधानम् अवश्यं लभ्येत।
*-प्रदीपः!*

No comments:

Post a Comment