*कृष्णकथा।*
*भगवतः श्रीकृष्णस्य वृन्दावनागमनम्।*
गोकुले कंसस्य भयम् अधिकम् इति ज्ञात्वा नन्दमहाराजः श्रीकृष्णं बलरामं च नीत्वा वृन्दावनम् अगच्छत्।
वृन्दावनं भगवतः श्रीकृष्णस्य लीलायाः प्रमुखं स्थानं वर्तते।
वृन्दावनं मथुरातः चतुर्दशकिलोमीटरमिते दूरे अस्ति।
कंसस्य अत्याचारात् गोकुलवासिनः रक्षितुं नन्दमहाराजः सर्वान् कुटुम्बान् नीत्वा वृन्दावनं गत्वा तत्र न्यवसत्।
वृन्दावने श्रीकृष्णस्य लीलानां वर्णनं प्राप्यते। यस्मिन् बालकृष्णः कालसर्पस्यापि दमनम् अकरोत्।
*-प्रदीपः!*
No comments:
Post a Comment