दूरस्थं जलमध्यस्थं
धावन्तं धनगर्वितम्।
क्रोधवन्तं मदोन्मत्तं
नमस्कारोsपि वर्जयेत्॥
धावन्तं धनगर्वितम्।
क्रोधवन्तं मदोन्मत्तं
नमस्कारोsपि वर्जयेत्॥
अर्थात - दूरस्थित, जलके बीच, दौड़ते हुए, धनोन्मत्त, क्रोधयुक्त, मदोन्मत्त व्यक्ति को प्रणाम नहीं करना चाहिए।
No comments:
Post a Comment