This reminds me of a joke I had written many years ago about how a
Naiyāyika will deal with Kālidāsa. The statement of my imagined Naiyāyika
will be something like this:
किं नाम कालिदासत्वम्? कोऽवच्छेदको धर्म: कालिदासत्वस्य? क: कालिदासत्वाश्रय:
। कालिदासत्वं न जाति: । अनेकानुगतत्वाभावात् । अपि कालिदासत्वम्
आश्रयासिद्धम् । कालिदासत्वाश्रयस्य गगनारविन्दसाधर्म्यं केनाप्यदृष्टत्वात् ।
कालिदासत्वाश्रयस्य सद्भावे किं प्रमाणम्? न तावत् प्रत्यक्षम् । सम्प्रति
अविद्यमानेन वस्तुना इन्द्रियसन्निकर्षासम्भवात् । नाप्यनुमानम् । न चोपमानम्
। शाब्दं प्रमाणमिति चेत् कस्याप्तस्य वचनं प्रमाणीकरणीयम् । भूतकाले
तदस्तित्वसम्भवेऽपि विदुषां तत्कालनिर्णये वैमत्यात् अनेकेषामाप्तानां
परस्परविरोधे सर्वेषामनाप्तत्वात् शाब्दमपि प्रमाणं तदस्तित्वे न सिद्ध्यति ।
एवं प्रमाणाभावात् आश्रयासिद्धौ असिद्धाश्रयवर्तिन: कालिदासत्वस्य कथं
सिद्धिरिति कथ्यताम् ।
Madhav M. Deshpande
Professor Emeritus, Sanskrit and Linguistics
University of Michigan, Ann Arbor, Michigan, USA
Senior Fellow, Oxford Center for Hindu Studies
Naiyāyika will deal with Kālidāsa. The statement of my imagined Naiyāyika
will be something like this:
किं नाम कालिदासत्वम्? कोऽवच्छेदको धर्म: कालिदासत्वस्य? क: कालिदासत्वाश्रय:
। कालिदासत्वं न जाति: । अनेकानुगतत्वाभावात् । अपि कालिदासत्वम्
आश्रयासिद्धम् । कालिदासत्वाश्रयस्य गगनारविन्दसाधर्म्यं केनाप्यदृष्टत्वात् ।
कालिदासत्वाश्रयस्य सद्भावे किं प्रमाणम्? न तावत् प्रत्यक्षम् । सम्प्रति
अविद्यमानेन वस्तुना इन्द्रियसन्निकर्षासम्भवात् । नाप्यनुमानम् । न चोपमानम्
। शाब्दं प्रमाणमिति चेत् कस्याप्तस्य वचनं प्रमाणीकरणीयम् । भूतकाले
तदस्तित्वसम्भवेऽपि विदुषां तत्कालनिर्णये वैमत्यात् अनेकेषामाप्तानां
परस्परविरोधे सर्वेषामनाप्तत्वात् शाब्दमपि प्रमाणं तदस्तित्वे न सिद्ध्यति ।
एवं प्रमाणाभावात् आश्रयासिद्धौ असिद्धाश्रयवर्तिन: कालिदासत्वस्य कथं
सिद्धिरिति कथ्यताम् ।
Madhav M. Deshpande
Professor Emeritus, Sanskrit and Linguistics
University of Michigan, Ann Arbor, Michigan, USA
Senior Fellow, Oxford Center for Hindu Studies
No comments:
Post a Comment