Wednesday, September 9, 2020

Meaning of the word Rudra as per Bhatta bhaskara - Sanskrit

Courtesy:Sri.HN.Bhat
These are the etymologies offered by Bhatta Bhaskara:

१। रोदयति सर्वमन्तकाले इति रुद्रः।
1| rodayati sarvamantakāle iti rudraḥ|

२। रुतौ नामान्ते द्रवति द्रावयति वा रुद्रः।
2| rutau nāmānte dravati drāvayati vā rudraḥ|

३। रुत्या वेदरूपया धर्मादीनवलोकयति प्रापयति इति वा रुद्रः।
रुत्या वाग्रूपया बाष्पं प्रापयतीति केचित्।
रुत्या प्रणवरूपया स्वात्मानं प्रापयतीतीतरे।
3| rutyā vedarūpayā dharmādīinavalokayati prāpayati iti vā rudraḥ|
rutyāa vāgrūpayā bāṣpaṁ prāpayatīti kecit|
rutyāa praṇavarūpayā svātmānaṁ prāpayatītītare|

४ रुदो रौतीति सत्ये रोरूयमाणो द्रवति प्रवशति म्र्त्यानित्त्यन्ये।
4 rudo rautīti satye rorūyamāṇo dravati pravaśati mrtyāanittyanye|

५। रुक् तेजः अस्यास्तीति रुद्रः।
5| ruk tejaḥ asyāstīti rudraḥ|

६। रोधिका बन्धिका मोहिका वा शक्तिस्तद्वान् तस्या द्रावयिता वा रुद्रः।
6| rodhikāa bandhikāa mohikāa vā śaktistadvāan tasyāa drāvayitāa vā rudraḥ|

६। रुदं संसारदुःखम् द्रावयतीति रुद्रः।
अशुभद्रावको रुद्रो यज्जहार पुनर्भवम्।
तस्माच्छिवस्ततो रुद्रशब्देनात्राभिधीयते॥
6| rudaṁ saṁsāraduḥkham drāvayatīti rudraḥ|
aśubhadrāvako rudro yajjahāra punarbhavam|
tasmāacchivastato rudraśabdenāatrābhidhīyate||

७। रुतिम् शब्दम् राती ददातीति रुद्रः।
रुतिम् शब्दं वेदात्मानं ब्रह्मणे ददाति कल्पादौ इति रुद्रः।
7| rutim śabdam rātī dadātīti rudraḥ|
rutim śabdaṁ vedāatmānaṁ brahmaṇe dadāti kalpādau iti rudraḥ|

No comments:

Post a Comment