Tuesday, May 12, 2020

On ekadashi -Sanskrit poem

जयत्वेकादशी माता
जयतु    केशवप्रिया।
ददाति विष्णुभक्ताय
शक्तिं मुक्तिं तथैव च ।।(1)
शास्त्रेषु  वर्णितानि ते
नामानि कथयाम्यहम्।
नूनं   येषां    प्रभावेण
भक्तिं प्रयच्छतीन्दिरा।।(2)
उत्पन्ना  कथ्यते कृष्णे
मार्गशीर्षस्य     पावने।
पापघ्नी मोक्षदा शुक्ले
सर्वसौभाग्यदायिनी  ।।(3)
पौषमासस्य कृष्णे च
सफला  कथ्यते बुधैः।
तथा च पुत्रदा शुक्ले
परमानन्ददायिनी     ।।(4)
षट्तिलेति  तथा माघे
कृष्णे जया सिते तथा।
फाल्गुनकृष्णपक्षे   च
विजयाऽम्ला तथा सिते।।(5)
असिते   चैत्रमासे  च
कथ्यते  पापमोचिनी।
धवले  कामदा  वित्तं
ददाति  व्रतिने   सदा।।(6)
वैशाखस्यासिते पक्षे
वरूथिनी  तथैव   च।
मोहिनी  धवले  पक्षे
वशिष्ठादिभिरर्चिता।।(7)
ज्येष्ठेऽपरा  सिते पक्षे
निर्जला  धवले  तथा ।
आषाढे योगिनी कृष्णे
धवले      देवशायिनी।।(8)
कामिका श्रावणे कृष्णे
धवले    पुत्रदा    तथा।
अजा  भाद्रप्रदे   कृष्णे
विशदे        परिवर्तिनी।।(9)
इन्दिराश्विनकृष्णे   च
पाशांकुशा सिते तथा ।
कृष्णे कार्तिकमासे च
रमा  प्रबोधिनी   सिते।।(10)
अधिके  परमा कृष्णे
जनमङ्गलकारिणी   ।
एवमेव    सिते    पक्षे
पद्मिनी दुःखनाशिनी।।(11)
एकादशीमहिमानं
शृणोति गायति नरः।
इहलोके सुखं वासं
देहान्ते  हरिपादयोः।।(12)

--- मार्कण्डेयो रवीन्द्रः

No comments:

Post a Comment