Thursday, April 23, 2020

Welding & wedding-Sanskrit joke

एकदा अहं अभियन्ता-महोदयं (engineer) पृष्टवान् - भोः। सन्धानम् (welding) च विवाहः (wedding) एतयोः मध्ये भेदः कः? 

तदा तेन उत्तरितम्- एतयोः मध्ये भेदः तु नास्ति प्रायः। उभौ अपि समानौ दृश्येते। 

सन्धानसमये आदौ प्रकाशः भवति अनन्तरं बन्धनं भवति। 

परन्तु विवाहे आदौ बन्धनं भवति तदनन्तरं प्रकाशः भवति इत्येव।
*-प्रदीपः!*

No comments:

Post a Comment