एकदा अहं अभियन्ता-महोदयं (engineer) पृष्टवान् - भोः। सन्धानम् (welding) च विवाहः (wedding) एतयोः मध्ये भेदः कः?
तदा तेन उत्तरितम्- एतयोः मध्ये भेदः तु नास्ति प्रायः। उभौ अपि समानौ दृश्येते।
सन्धानसमये आदौ प्रकाशः भवति अनन्तरं बन्धनं भवति।
परन्तु विवाहे आदौ बन्धनं भवति तदनन्तरं प्रकाशः भवति इत्येव।
*-प्रदीपः!*
No comments:
Post a Comment