Courtesy:Sri.Karthikeyan Madathil
पतिः - तद्वैद्येनोक्तमेव । हस्तौ प्रक्षाल्येते चेत् किरीटाणुबाधा न भवेत् ।
पत्नी - तद्भवतु, तेन सह कानिचन भोजनपात्राण्यपि प्रक्षालय, येन तव किमपि कार्यं भवेत्
😂😂😂😂😬😬😬😬😬😬
पत्नी - हे वैद्यमहोदय, मम पतिः किरीटाणुबाधित (Corona) इति शङ्का
वैद्यः - मा भवतु शङ्का, तस्य साधारण ज्वर एव । दिनद्वयेन सम्यग्भविष्यति ।
पत्नी - न न, तस्य किरीटाणुबाधैव ! शीघ्रमेव तस्य गमनचित्रं (route map) निर्मातव्यम् !
😬😬😬😄😄😄
वैद्यः - मा भवतु शङ्का, तस्य साधारण ज्वर एव । दिनद्वयेन सम्यग्भविष्यति ।
पत्नी - न न, तस्य किरीटाणुबाधैव ! शीघ्रमेव तस्य गमनचित्रं (route map) निर्मातव्यम् !
😬😬😬😄😄😄
No comments:
Post a Comment