Wednesday, January 8, 2020

Prayers to the Lord - Sanskrit poem

Courtesy:Smt.Dr.Saroja Ramanujam

ईश्वरपूजनंश्रुतिस्मृतिपुराणपठनंगीतसेवनंभवन्नाम्स्मरणं।

इतिभाग्यचतुष्टयंसदाभवतुमेतैर्विनायतःकालक्षेपणंवृथा॥१॥

भवताममैतत्पात्रंप्रदत्तअस्मिन्पृथिव्यांचित्ररङ्गभूमौ।

इतिनाटयतेयेनसम्यग्विदित्वानविद्यतेतस्यसुखंनदुःखम्॥२॥

निजकर्मवशादेवलभतेसुखदुःखेसुखंकदाचित्दुःखंप्रायशः।

अहंनकर्तासकरोतिसर्वंइतिनिश्चितधियःनसुखंनदुःखम्॥३॥

अभ्यासेननिगृहीतंमनसिवैराग्येणनिष्कास्यतेतृष्णा।

केवलाभ्यासंअसिधाराव्रतंकेवलम्वैराग्यंतुहृदयशोषणम्॥४॥

शरीरमाद्यंखलुधर्मसाधनंदेहारोग्यादधिकतरंभाग्यं।

नास्तिनराणांइतिसत्यमेवैतत्नायंआत्माबलहीनेनलभ्यते॥५॥

ऊर्ध्वमूलंअधश्शाखंसंसाराख्यंमहावृक्षंऊर्ध्वमूलंअधश्शाखंभगवत्कृपातरुरपि।

भगवन्नामसंकीर्तनपराभागवतपक्षिणःभक्तिरूपपर्णेषुलीनाअदन्तिआनन्दफलानि॥६॥

योनशृणोतिभगवत्क्थाःसएवबधिरःयोनपश्यतिभगवद्रूपंसएवअन्धः।

योनकीर्तयतिभगवन्नामसएवमूकःनकोऽपिभवतितथालोकव्यवहारेण॥७॥

स्वार्थमेवसर्वेकुर्वन्तिकार्यंपरार्थंइतियोमन्यतेसमूढः।

येबान्धवाहरन्तिसर्वंतेजन्तवःव्याघ्रादपिक्रूरतरोध्रुवम्॥८॥

गच्छतिकालःक्षीयतेआयुःईषणात्रयहृतंजीवितंजनानां।

अल्पशेषोकालःइतिकुरुमाचिन्तामाधवंभजमाऽस्तुकालस्यविपर्ययः॥९॥

यथामातास्वकर्मसुनिरताऽपिस्वपन्तंशिशुंसदास्मरत्येव।

तथाहृदयस्थितंईश्वरंस्मरन्यःव्यवहरतिसःकर्मभिर्नलिप्यते॥१०॥

शोभनंहृदयंअस्यइतिसुहृद्नप्रतिफलंप्रतीच्छतियः।

कस्मादपिहेतोःमैत्रींयःकुरुतेसनसुहृद्केवलंमित्रएव॥११॥

वेदवेद्यःएवपरमवैद्यःइतराभिषजःनिमित्तमात्रं।

चिकित्सांसफलंकरोतिईस्वरःपरन्तुभिषगेवसम्मान्यते॥१२॥

विद्यप्रियम्चदानेनवर्धतेस्वयंनतुधनं।

धनंदीयतांयथाशक्तिविद्यांप्रियम्तुसर्वदा॥१३॥

श्रवणमेवकार्यंसततंजनानांयद्यच्छृणोतिभवतितद्बीजं।

सत्संगपर्जन्यपोषितःयच्चकालक्रमेणभवतिमहावृक्षम्॥१४॥

योमूकवच्चरतिसदाजगतितस्यवाक्कलहोनभवतिकश्चित्।

प्रतिभाषणमेवअनर्थकारणंअतोतूष्णींभववादरतेषुमध्ये॥१५॥

कथयतिकिंचित्तेनबध्यतेनरःरसरुचिलोभात्तस्यपीड्यतेउदरं।

वचाहिम्सतिपरान्विप्रक्र्त्याअतजिह्वाएवशत्रुःप्रथमंनराणाम्॥१६॥

सर्वेषांमहिमासत्संगत्याएवनस्वतःशंकरस्यकण्ठाभरणःगरुडमपिनबिभ्यति।

प्रायेणबहिर्न्यस्ताउपानदपिधार्यतेभगवत्पादस्पर्शात्भक्तैःउपरिशिरसाम्॥१७॥

उपकारिणंप्रतिउदासीनेकुप्यतिभगवान्विशेषतः।

यःसज्जनंकरोतिदुःखितंतस्मैनसम्भवतिकल्याणपरंपरा॥१८॥

आधुनिकःआचारःएकएवयुवांस्वच्छन्दवृत्तिःसमयाचारोल्लङ्घनं।

सामाजिकतिरस्करणंसर्वथाचतैःपित्रोःउपदेशादेशावग्रहणंइति॥१९॥

ऐश्वर्यंचधनप्राप्तिःपूर्वजन्मकृतेनहियदितद्भाग्यंउतशापंतत्प्रयोगेनैवज्ञायते॥२०॥

दारिद्र्यंनतुतत्पापजातंयस्यतृत्प्तोचेत्यदिभगव्त्स्मृत्यैव।

लोभोपहतचेताःयदिस्यात्धनिकोऽपिसन्दरिद्रएवसः॥२१॥

मातृभावस्यनलिङ्गापेक्षायतःपिताऽपिदर्शयेत्तुल्यवात्सल्यं।

कुमातुःअत्यन्ताभावोनास्तिहृदयंहितन्निरूपणंनलिङम्॥२२॥

घतीयन्त्रेणउद्धृतम्सलिलंपात्रंहिअधोभागरहितं।

रज्जुरपिजीर्णंउद्दह्र्तावृद्धःयत्किंचिज्जलंप्राप्तंतददृष्टवशात्॥२३॥

यड्रुच्छयोपपन्नंदृश्यतेयत्समुद्भवंनतत्तथाकिंतुसर्वंईश्वरेच्छया।

मनुष्यःअल्पबुद्ध्यावदतिअहंकर्तेतिकार्यंयदिनसिद्ध्यतिक्षिपतिकर्तृत्वम्ईश्वरे॥२४॥

रेचातकमायाचस्वशरद्घनंकिंनजानासिनीरदाभं ?

पर्जन्येनकदाशाम्यतितृष्णाइतिघनश्यामएवजानाति॥२५॥

नाहंइच्छामिवेदितुंभव्यदिनवृत्तियल्लभ्यतेकर्मवशात्तदनुल्लङ्घनीयं।

एतत्प्रार्थ्यंतवचरणाविस्मृतिर्भवतुमेपदेपदेप्रदिशमार्गंप्रतिक्षणंभगवन्॥२६॥

कोधर्मःकोअधर्मःइतिकोजानातिधर्मश्चाधर्मश्चउभौअपिवेदमूलकं।

वेदवेद्येपरेपुंसिविहरतिपुरुषरूपेणसएवजानातिधर्मंचअधर्मंच॥२७॥

प्रार्थनाकदाऽपिननिष्फलंभवतिमुह्यन्तिअभिलाषाविष्कृतमतयः।

मनोरथमलभमानाःपूर्नविश्वासहीनाःअजानन्तःयच्छ्रेयःतदेवदास्यतिइति॥२८॥

सौलभ्यसौशील्यगुणवन्तःसन्तःमेरुरिवउन्नताऽपिमैत्र्याकरुणयाच।

सलिलमिवनिम्नगाःपुनन्तिभुवनंअहोभाग्यवन्तःखलुतदाश्रयप्राप्ताः॥२९॥

यद्यद्क्रियतेलिख्यतेस्मर्यतेमयातत्सर्वंत्वदर्पणंइत्येवमन्येऽहं।

तत्फलमपित्वत्संकल्पादेवइत्यतःनृसिम्हतवैवचरणौशरणंप्रपद्ये॥३०॥

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

No comments:

Post a Comment